tshan can
Jump to navigation
Jump to search
(CSV import Negi part 5) |
(No difference)
|
Latest revision as of 17:35, 28 July 2021
- tshan can
-
vi.
- = mang po adabhram, pracuram — prabhūtaṃ pracuraṃ prājyamadabhraṃ bahulaṃ bahu …bhūri ca a.ko.210kha/3.1.63; dabhrādalpād anyad adabhram a.vi.3.1.63
- ūṣaraḥ — ba tsha can dang tshan can dang/ /gnyis pa dag kyang gzhan gyi rtags// ūṣavānūṣaro dvāvapyanyaliṅgau a.ko.150kha/2.1.5; ūṣo'syāstītyūṣavān ūṣaraśca a.vi.2.1.5.