tshur shog
Jump to navigation
Jump to search
(CSV import Negi part 5) |
(No difference)
|
Latest revision as of 17:38, 28 July 2021
- tshur shog
- kri. ehi — kye skyes bu tshur shog /lus la me 'bar ba ma zhi bar 'dod pa'i yon tan lnga dang phrad cing ldan par rtses shig ehi tvaṃ bhoḥ puruṣa anirvāpitenātmabhāvena pañcabhiḥ kāmaguṇaiḥ samarpitaḥ samanvaṅgībhūtaḥ krīḍasva śi.sa.93ka/93.