'dod chags

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import of Negi entries Part-1)
 
(CSV import Negi Entries Part-1 Take-2)
 
Line 6: Line 6:
*vi. mānmathaḥ — [[rgyal po 'dod chags gter de ni]]/ /[[lag 'gro'i tshogs kyis yang dag bkag]]/ bhujaṅgagaṇasaṃruddhaḥ sa rājan mānmatho nidhiḥ  a.ka.181kha/20.76; dra.— [[kye ma 'dod chags la chags dang]]/ …/[[gzhan 'joms chung mar gus pa mchog]]/ aho āsaktaraktānāṃ…paradārādaraḥ param  a.ka.170kha/19.80.
*vi. mānmathaḥ — [[rgyal po 'dod chags gter de ni]]/ /[[lag 'gro'i tshogs kyis yang dag bkag]]/ bhujaṅgagaṇasaṃruddhaḥ sa rājan mānmatho nidhiḥ  a.ka.181kha/20.76; dra.— [[kye ma 'dod chags la chags dang]]/ …/[[gzhan 'joms chung mar gus pa mchog]]/ aho āsaktaraktānāṃ…paradārādaraḥ param  a.ka.170kha/19.80.
* paryā.— [[chags zhen]] saktiḥ, [[lhag par zhen pa]] adhyavasānam, [[phrad zhen]] saṅgaḥ, [[mngon par zhen pa]] abhiniveśaḥ pra.pa.46ka/55.
* paryā.— [[chags zhen]] saktiḥ, [[lhag par zhen pa]] adhyavasānam, [[phrad zhen]] saṅgaḥ, [[mngon par zhen pa]] abhiniveśaḥ pra.pa.46ka/55.
|dictionary=Negi
}}
}}

Latest revision as of 01:34, 28 July 2021

'dod chags
*saṃ. = chags pa rāgaḥ — de bzhin 'dod chags mes tshig pa/ /'dod chags me yis gdung bar bya// tathā rāgāgnidagdhāśca svidyante rāgavahninā he.ta.16ka/50; chags pas 'jig rten 'ching 'gyur ba/ /'dod chags nyid kyis rnam grol 'gyur// rāgena badhyate loko rāgenaiva vimucyate he.ta.16ka/50; madanaḥ — 'dod chags langs shing ya mtshan cher gyur nas/ /bud med de la mig gis ring zhing bltas// uditamadanavismayaḥ striyaṃ tāṃ ciramanimeṣavilocano dadarśa jā.mā.74kha/86; 'dod chags kyis myos par gyur pa'i rnam pa ni rab tu mngon par gyur to// pravyaktamadanākāro babhūva jā.mā.75kha/87; manmathaḥ — 'dod chags kyis brtan pa med par gyur pa manmathākṣiptadhṛtiḥ jā.mā.74kha/86; manobhūḥ — 'dod chags kyis ni brtan pa nyams par gyur// manobhuvā saṃhriyamāṇadhairyāḥ jā.mā.73ka/85; kandarpaḥ — bag med dregs dang 'dod chags dang/ /brkam dang zhe sdang gzhir gyur khyim// pramādamadakandarpalobhadveṣāspade gṛhe jā.mā.206ka/239; smaraḥ — khu 'phel de las 'dod chags yin// madavṛddhiḥ smarastataḥ pra.a.115ka/122; madaḥ — 'dod chags kyi lhag ma lus pas mig lci bar gyur sāvaśeṣamadagurunayanaḥ jā.mā.167ka/193; viṣayaḥ — rmongs pas 'dod chags nye bar spyod pa yang/ /rma g.ya' phrugs pa'i bde ba bzhin du zad// viṣayopaniveśane'pi mohād vraṇakaṇḍūyanavat sukhābhimānaḥ jā.mā.97kha/112;
  • pā. rāgaḥ
  1. anuśayabhedaḥ — srid pa'i rtsa ba phra rgyas drug /'dod chags de bzhin khong khro dang/ /nga rgyal ma rig lta ba dang/ /the tshom yin te mūlaṃ bhavasyānuśayāḥ ṣaḍrāgaḥ pratighastathā māno'vidyā ca dṛṣṭiśca vicikitsā ca abhi.ko.16ka/761;

{{#arraymap:'dod chags

|; |@@@ | | }}