brlan pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import of Negi entries Part-1)
 
(CSV import Negi Entries Part-1 Take-2)
 
(One intermediate revision by the same user not shown)
Line 4: Line 4:
* vi. ārdraḥ — [[de mthong bden pa'i brtul zhugs ni]]/ /[[snying rjes brlan pas yang dag bsams]]// satyavratastāmālokya dayārdraḥ samacintayat  a.ka.17ka/51.36; snigdhaḥ — [[mthu dang gzhan du mi 'gyur dang]]/ /[[brlan pa'i ngo bo rang bzhin phyir]]// prabhāvānanyathābhāvasnigdhabhāvasvabhāvataḥ  ra.vi.88kha/27; digdhaḥ — [[chus brlan pas lus kyang byug go]]// gātrasyodakadigdhenānuparimārjanam vi.sū.95kha/115; abhiṣyanditaḥ — [[ri]] … [[mes tshig pa'am chus brlan pa]] parvatāni…agninā dagdhāni, udakābhiṣyanditāni śrā.bhū.183kha/483; ma.vyu.6584 (94kha); viklinnaḥ — [[lan 'ga' ni kha chu'i tshogs kyis brlan pa dang]] ekadā lālāvisaraviklinnam śrā.bhū.183kha/483;  
* vi. ārdraḥ — [[de mthong bden pa'i brtul zhugs ni]]/ /[[snying rjes brlan pas yang dag bsams]]// satyavratastāmālokya dayārdraḥ samacintayat  a.ka.17ka/51.36; snigdhaḥ — [[mthu dang gzhan du mi 'gyur dang]]/ /[[brlan pa'i ngo bo rang bzhin phyir]]// prabhāvānanyathābhāvasnigdhabhāvasvabhāvataḥ  ra.vi.88kha/27; digdhaḥ — [[chus brlan pas lus kyang byug go]]// gātrasyodakadigdhenānuparimārjanam vi.sū.95kha/115; abhiṣyanditaḥ — [[ri]] … [[mes tshig pa'am chus brlan pa]] parvatāni…agninā dagdhāni, udakābhiṣyanditāni śrā.bhū.183kha/483; ma.vyu.6584 (94kha); viklinnaḥ — [[lan 'ga' ni kha chu'i tshogs kyis brlan pa dang]] ekadā lālāvisaraviklinnam śrā.bhū.183kha/483;  
* u.pa. śiśiraḥ — [[snying rje'i chus brlan sems la 'khrug pa'i me 'bar yong mi 'gyur]]// na kopāgniścitte jvalati hi dayātoyaśiśire  jā.mā.157ka/181.
* u.pa. śiśiraḥ — [[snying rje'i chus brlan sems la 'khrug pa'i me 'bar yong mi 'gyur]]// na kopāgniścitte jvalati hi dayātoyaśiśire  jā.mā.157ka/181.
|dictionary=Negi
}}
}}

Latest revision as of 03:20, 28 July 2021

brlan pa
* saṃ. dravaḥ — dmigs pa des yang dang yang du dad pas brlan pa'i sems kyis mchi ma khrug ces byed pa dang spu zing zhes byed pa 'thob par 'gyur te bhūyo bhūyastenālambanena prasādadravacittatayā asraprapātādromāñcā(dīni) pratilabhate śrā.bhū.14ka/30; snehaḥ — rlan ( brlan pā.bhe.) pa dang rlan par gyur pa yod pa gang yin pa ste yad…snehaḥ snehagatam śrā.bhū.82kha/213; pariṣyandaḥ ma.vyu.6949 (99ka); pariṣyandanam — las kyi zhing gi gzhi dang ma rig pa'i mun pa dang sred pa'i snum dang nga'i nga rgyal gyis brlan pa'i lta ba'i rnam pa dang dra ba rab tu 'phel bas ming dang gzugs kyi myu gu 'byung ste karmakṣetrālayamavidyāndhakāraṃ tṛṣṇāsnehamasmimānapariṣyandanataḥ dṛṣṭikṛtajālapravṛddhyā ca nāmarūpāṅkuraḥ prādurbhavati da.bhū.219kha/31;

{{#arraymap:brlan pa

|; |@@@ | | }}