bsgom par bya ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import of Negi entries Part-1)
 
(CSV import Negi Entries Part-1 Take-2)
 
Line 4: Line 4:
* kṛ. bhāvyam — bhāvako bhāvanā bhāvyaṃ naivāsti paramārthataḥ gu.si.3. 55/47; bhāvanīyam — abhijñātamabhijñeyaṃ bhāvanīyaṃ ca bhāvitam ta.pa.326ka/1121; tenāyaṃ ṣaḍaṅgayogo bhāvanīyaḥ vi.pra.64ka/4.112; bhāvayitavyam — parijñātavyaṃ prahātavyaṃ sākṣātkartavyaṃ bhāvayitavyamiti kartavyarūpāṃ parijñānakriyāṃ prati dvitīya ākaraṇaprakāraścaturākāraḥ a.śa.212ka/986; dhyātavyam — iha śāntau dhyānaṃ śāntaṃ śaśadharadhavalaṃ devatā śāntarūpā dhyātavyā vi.pra.73kha/4.138  
* kṛ. bhāvyam — bhāvako bhāvanā bhāvyaṃ naivāsti paramārthataḥ gu.si.3. 55/47; bhāvanīyam — abhijñātamabhijñeyaṃ bhāvanīyaṃ ca bhāvitam ta.pa.326ka/1121; tenāyaṃ ṣaḍaṅgayogo bhāvanīyaḥ vi.pra.64ka/4.112; bhāvayitavyam — parijñātavyaṃ prahātavyaṃ sākṣātkartavyaṃ bhāvayitavyamiti kartavyarūpāṃ parijñānakriyāṃ prati dvitīya ākaraṇaprakāraścaturākāraḥ a.śa.212ka/986; dhyātavyam — iha śāntau dhyānaṃ śāntaṃ śaśadharadhavalaṃ devatā śāntarūpā dhyātavyā vi.pra.73kha/4.138  
* saṃ. bhāvanam — prathamaṃ tvakṣaranyāsamutpattikramasaṃsthitam  bhāvanaṃ sādhakendrāṇāṃ dvitīyaṃ tu svarūpataḥ gu.si.4.3; akṣaranyāsayogena bhāvanaṃ yadudāhṛtam gu.si.4.6.
* saṃ. bhāvanam — prathamaṃ tvakṣaranyāsamutpattikramasaṃsthitam  bhāvanaṃ sādhakendrāṇāṃ dvitīyaṃ tu svarūpataḥ gu.si.4.3; akṣaranyāsayogena bhāvanaṃ yadudāhṛtam gu.si.4.6.
|dictionary=Negi
}}
}}

Latest revision as of 02:35, 28 July 2021

bsgom par bya ba
= bsgom bya
  • kṛ. bhāvyam — bhāvako bhāvanā bhāvyaṃ naivāsti paramārthataḥ gu.si.3. 55/47; bhāvanīyam — abhijñātamabhijñeyaṃ bhāvanīyaṃ ca bhāvitam ta.pa.326ka/1121; tenāyaṃ ṣaḍaṅgayogo bhāvanīyaḥ vi.pra.64ka/4.112; bhāvayitavyam — parijñātavyaṃ prahātavyaṃ sākṣātkartavyaṃ bhāvayitavyamiti kartavyarūpāṃ parijñānakriyāṃ prati dvitīya ākaraṇaprakāraścaturākāraḥ a.śa.212ka/986; dhyātavyam — iha śāntau dhyānaṃ śāntaṃ śaśadharadhavalaṃ devatā śāntarūpā dhyātavyā vi.pra.73kha/4.138
  • saṃ. bhāvanam — prathamaṃ tvakṣaranyāsamutpattikramasaṃsthitam bhāvanaṃ sādhakendrāṇāṃ dvitīyaṃ tu svarūpataḥ gu.si.4.3; akṣaranyāsayogena bhāvanaṃ yadudāhṛtam gu.si.4.6.

{{#arraymap:bsgom par bya ba

|; |@@@ | | }}