'dzer ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import of Negi entries Part-1)
 
(CSV import Negi Entries Part-1 Take-2)
 
Line 6: Line 6:
* saṃ. ghaṭṭanam — [[de la phan tshun 'dzer ba ni]]/ /[[zhe sdang zhes ni bya bar bshad]]// anyonyaghaṭṭanaṃ tatra dveṣa ityabhidhīyate  gu.sa.150kha/124;  
* saṃ. ghaṭṭanam — [[de la phan tshun 'dzer ba ni]]/ /[[zhe sdang zhes ni bya bar bshad]]// anyonyaghaṭṭanaṃ tatra dveṣa ityabhidhīyate  gu.sa.150kha/124;  
* vi. = [[smra ba po]] vaktā — [[grong mi rnams bdag cag ni rje bos bde bar byas so zhes 'dzer ba lta bu yin na]] grāmīṇā bhavanti vaktāraḥ—svāminā smaḥ sukhitā iti abhi.bhā.86ka/281.
* vi. = [[smra ba po]] vaktā — [[grong mi rnams bdag cag ni rje bos bde bar byas so zhes 'dzer ba lta bu yin na]] grāmīṇā bhavanti vaktāraḥ—svāminā smaḥ sukhitā iti abhi.bhā.86ka/281.
|dictionary=Negi
}}
}}

Latest revision as of 01:47, 28 July 2021

'dzer ba
* kri.
  1. vadati — kha cig ni bdag cag gis bcom ldan 'das kyi nyan thos rnams kyi longs spyod pa dang yongs su spyod pa rnams phrogs so zhes 'dzer to// kecidvadanti—vayaṃ bhagavataḥ śrāvakāṇāmupabhogaparibhogānācchinnavantaḥ śi.sa.44kha/42; vaktā bhavati— dper na spyod par byed pa'i mi 'tshe ba'i dbang du byas nas grong mi rnams bdag cag ni rje bos bde bar byas so zhes 'dzer ba lta bu yin na tadyathā anupadrotāraṃ bhojakamadhikṛtya grāmīṇā bhavanti vaktāraḥ, ‘svāminā smaḥ sukhitāḥ’ iti abhi.bhā.86ka/281
  2. āha — gzhan dag ni gnyi ga'i rang bzhin las/ /nges par sbyor ba ngag gi don yin par 'dzer te apare punarāhuḥ ubhayasvabhāvanirmu (ryu bho.pā.)kto vākyārthaḥ pra.a.12ka/14; prāha — mngon sum la sogs tshad ma yis/ /'jig rten pha rol rtogs ma yin/ /lung las yin zhes gzhan 'dzer ba// pratyakṣādipramāṇena paraloko na gamyate āgamādaparaḥ prāha pra.a.25kha/29;

{{#arraymap:'dzer ba

|; |@@@ | | }}