'gro bar byed pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import of Negi entries Part-1)
 
(CSV import Negi Entries Part-1 Take-2)
 
Line 5: Line 5:
# u.pa. gāmī — [[rdzogs pa'i byang chub tu 'gro bar byed pa]] saṃbodhigāmī a.śa.242ka/222  
# u.pa. gāmī — [[rdzogs pa'i byang chub tu 'gro bar byed pa]] saṃbodhigāmī a.śa.242ka/222  
# dra. — [['gro byed]]/
# dra. — [['gro byed]]/
|dictionary=Negi
}}
}}

Latest revision as of 01:55, 28 July 2021

'gro bar byed pa
kri.
  1. i. (varta.) gacchati — bhavāgrād yāvadavīciṃ gacchanti abhi.sphu.130ka/835; 'gro na phyi nas 'gro bar byed gacchanti gacchataḥ paścāt a.ka.50.31; nirgacchati — koṣṭhabhavo vāyurnābhipradeśādutthita urasi vistīrṇaḥ kaṇṭhe varttito mūrddhānamāhatya vaktre sañcarannirgacchati ta.pa.143ka/737; yāti — byin nas rgod cing 'gro bar byed dattvā vihasan yāti sa.du.211/210; vrajati — paryāyeṇa ca yaḥ kaścidbhinnād deśād vrajatyasau ta.sa.93kha/851; abhikramati — kālena cābhikramati nākālena śrā.bhū.46kha/113; ākrāmate — kāyenākrāmate bo.bhū.172ka/227 ii. (bhavi.) gamiṣyati — āhāramaithunakathāyāṃ rātridivāni teṣu gamiṣyanti rā.pa.240kha/138
  2. u.pa. gāmī — rdzogs pa'i byang chub tu 'gro bar byed pa saṃbodhigāmī a.śa.242ka/222
  3. dra. — 'gro byed/

{{#arraymap:'gro bar byed pa

|; |@@@ | | }}