'jig rten rgyang 'phen pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import of Negi entries Part-1)
 
(CSV import Negi Entries Part-1 Take-2)
 
Line 2: Line 2:
|wylie='jig rten rgyang 'phen pa
|wylie='jig rten rgyang 'phen pa
|negi-def=lokāyataḥ, cārvākaḥ — tathābhūtamevedaṃ lokāyatamatam pra.a.25-1/55; ta.pa. 103kha/657; bodhisattvaḥ…na ca lokāyatamantradhārakān…sevate sa.pu.104ka/166; lokāyatikaḥ — etasmātkāraṇānmahāmate lokāyatiko vicitramantrapratibhāno'parimukta eva la.a.124ka/70.
|negi-def=lokāyataḥ, cārvākaḥ — tathābhūtamevedaṃ lokāyatamatam pra.a.25-1/55; ta.pa. 103kha/657; bodhisattvaḥ…na ca lokāyatamantradhārakān…sevate sa.pu.104ka/166; lokāyatikaḥ — etasmātkāraṇānmahāmate lokāyatiko vicitramantrapratibhāno'parimukta eva la.a.124ka/70.
|dictionary=Negi
}}
}}

Latest revision as of 02:02, 28 July 2021

'jig rten rgyang 'phen pa
lokāyataḥ, cārvākaḥ — tathābhūtamevedaṃ lokāyatamatam pra.a.25-1/55; ta.pa. 103kha/657; bodhisattvaḥ…na ca lokāyatamantradhārakān…sevate sa.pu.104ka/166; lokāyatikaḥ — etasmātkāraṇānmahāmate lokāyatiko vicitramantrapratibhāno'parimukta eva la.a.124ka/70.

{{#arraymap:'jig rten rgyang 'phen pa

|; |@@@ | | }}