brjod du med pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import of Negi entries Part-1)
 
(CSV import Negi Entries Part-1 Take-2)
 
Line 3: Line 3:
|negi-def=*vi. anabhilāpyam — satataṃ dvayena rahitaṃ tattvaṃ, parikalpitaḥ svabhāvo grāhyagrāhakalakṣaṇenātyantamasattvāt…anabhilāpyamaprapañcātmakaṃ ca pariniṣpannaḥ svabhāvaḥ sū.a.168ka/59; tatra śruticintāmayajñānaduṣprativedhādanabhilāpyasvabhāvaḥ pratyātmavedanīyo'rtho vajravadveditavyaḥ ra.vi.74ka/1; nirabhilāpyam — sarvadharmāṇāṃ nirabhilāpyasvabhāvatāmārabhya bo.bhū.24ka/26; avācyam — tattvānyatvaprakārābhyāmavācyamatha varṇyate ta.sa.66ka/621; nirupākhyam — sarvasāmarthyavirahalakṣaṇaṃ nirupākhyam vā.ṭī.56kha/10; avaktavyam — adhvatrayamanadhvaśca avaktavyaśca pañcamaḥ  jñeyametaddhi buddhānāṃ tārkikaiḥ saṃprakīrtyate la.a.191ka/163; nirālāpam — hānivṛddhī na yujyete nirālāpasya vastunaḥ abhi.a.4.56; dra. [[brjod pa med pa]];  
|negi-def=*vi. anabhilāpyam — satataṃ dvayena rahitaṃ tattvaṃ, parikalpitaḥ svabhāvo grāhyagrāhakalakṣaṇenātyantamasattvāt…anabhilāpyamaprapañcātmakaṃ ca pariniṣpannaḥ svabhāvaḥ sū.a.168ka/59; tatra śruticintāmayajñānaduṣprativedhādanabhilāpyasvabhāvaḥ pratyātmavedanīyo'rtho vajravadveditavyaḥ ra.vi.74ka/1; nirabhilāpyam — sarvadharmāṇāṃ nirabhilāpyasvabhāvatāmārabhya bo.bhū.24ka/26; avācyam — tattvānyatvaprakārābhyāmavācyamatha varṇyate ta.sa.66ka/621; nirupākhyam — sarvasāmarthyavirahalakṣaṇaṃ nirupākhyam vā.ṭī.56kha/10; avaktavyam — adhvatrayamanadhvaśca avaktavyaśca pañcamaḥ  jñeyametaddhi buddhānāṃ tārkikaiḥ saṃprakīrtyate la.a.191ka/163; nirālāpam — hānivṛddhī na yujyete nirālāpasya vastunaḥ abhi.a.4.56; dra. [[brjod pa med pa]];  
*sa. anupākhyatvam — vinaṣṭāccet kāraṇāt kāryasambhavaḥ  pradhvastasyānupākhyatvānniṣkāraṇamidaṃ bhavet ta.sa.19kha/211.
*sa. anupākhyatvam — vinaṣṭāccet kāraṇāt kāryasambhavaḥ  pradhvastasyānupākhyatvānniṣkāraṇamidaṃ bhavet ta.sa.19kha/211.
|dictionary=Negi
}}
}}

Latest revision as of 03:19, 28 July 2021

brjod du med pa
*vi. anabhilāpyam — satataṃ dvayena rahitaṃ tattvaṃ, parikalpitaḥ svabhāvo grāhyagrāhakalakṣaṇenātyantamasattvāt…anabhilāpyamaprapañcātmakaṃ ca pariniṣpannaḥ svabhāvaḥ sū.a.168ka/59; tatra śruticintāmayajñānaduṣprativedhādanabhilāpyasvabhāvaḥ pratyātmavedanīyo'rtho vajravadveditavyaḥ ra.vi.74ka/1; nirabhilāpyam — sarvadharmāṇāṃ nirabhilāpyasvabhāvatāmārabhya bo.bhū.24ka/26; avācyam — tattvānyatvaprakārābhyāmavācyamatha varṇyate ta.sa.66ka/621; nirupākhyam — sarvasāmarthyavirahalakṣaṇaṃ nirupākhyam vā.ṭī.56kha/10; avaktavyam — adhvatrayamanadhvaśca avaktavyaśca pañcamaḥ jñeyametaddhi buddhānāṃ tārkikaiḥ saṃprakīrtyate la.a.191ka/163; nirālāpam — hānivṛddhī na yujyete nirālāpasya vastunaḥ abhi.a.4.56; dra. brjod pa med pa;
  • sa. anupākhyatvam — vinaṣṭāccet kāraṇāt kāryasambhavaḥ pradhvastasyānupākhyatvānniṣkāraṇamidaṃ bhavet ta.sa.19kha/211.

{{#arraymap:brjod du med pa

|; |@@@ | | }}