brtol ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import of Negi entries Part-1)
 
(CSV import Negi Entries Part-1 Take-2)
 
Line 3: Line 3:
|negi-def=*saṃ. pāṭanam — [[rma ni gang gi tshe brtol la rag par mthar thug par gyur pa na]]/ [[de'i mod la brtol ba'i 'os yin te]] vraṇo yadā paripāṭanāya niṣṭhāgato bhavatyanantaraṃ pāṭanārhaḥ bo.bhū.42kha/55; [['bras yongs su ma smin pa brtol na'o]]// gaṇḍasyāparipakvasya pāṭane vi.sū.17kha/20; paripāṭanam — [[rma ni gang gi tshe brtol la rag par mthar thug par gyur pa]] vraṇo yadā paripāṭanāya niṣṭhāgato bhavati bo.bhū.42kha/55; srāvaṇam — [[ji ltar rma'i yongs su smin pa brtol ran pa yin pa dang]]/ [[kha zas kyis yongs su smin pa dpyad du rung ba]] yathā vraṇasya srāvaṇayogyatā paripākaḥ  bhojanasya ca bhogayogyatā sū.a.150ka/33;  
|negi-def=*saṃ. pāṭanam — [[rma ni gang gi tshe brtol la rag par mthar thug par gyur pa na]]/ [[de'i mod la brtol ba'i 'os yin te]] vraṇo yadā paripāṭanāya niṣṭhāgato bhavatyanantaraṃ pāṭanārhaḥ bo.bhū.42kha/55; [['bras yongs su ma smin pa brtol na'o]]// gaṇḍasyāparipakvasya pāṭane vi.sū.17kha/20; paripāṭanam — [[rma ni gang gi tshe brtol la rag par mthar thug par gyur pa]] vraṇo yadā paripāṭanāya niṣṭhāgato bhavati bo.bhū.42kha/55; srāvaṇam — [[ji ltar rma'i yongs su smin pa brtol ran pa yin pa dang]]/ [[kha zas kyis yongs su smin pa dpyad du rung ba]] yathā vraṇasya srāvaṇayogyatā paripākaḥ  bhojanasya ca bhogayogyatā sū.a.150ka/33;  
*bhū.kā.kṛ. pāṭitam — [[grong khyer dgra rnams kyis bkag cing]]/ /[[bdag gi lto brtol rgyu ma ni]]/ /[[drangs nas yongs su dkris pa yi]]/ /[[rmi lam de ring bdag gis mthong]]// dṛṣṭamadya mayā svapne niruddhaṃ śatrubhiḥ puram  pāṭitodarakṛṣṭaiśca mamāntraiḥ pariveṣṭitam  a.ka.101kha/64.164; saṃbhinnam — [[ka la ping ka'i phru gu]]…[[sgo nga ma brtol zhing sbubs nas ma byung yang]] kalaviṅkapoto'saṃbhinnāṇḍaḥ aniṣkrāntaḥ śi.sa.5kha/7; sphuṭitam — [[sha rmed]]…[[skyes te]]/…[[de yongs su smin nas brtol ba]] piṭako jātaḥ…sa paripākatvātsphuṭitaḥ vi.va.156ka/1.44; chidritam — vedhitacchidritau viddhe a.ko.3.1.97.
*bhū.kā.kṛ. pāṭitam — [[grong khyer dgra rnams kyis bkag cing]]/ /[[bdag gi lto brtol rgyu ma ni]]/ /[[drangs nas yongs su dkris pa yi]]/ /[[rmi lam de ring bdag gis mthong]]// dṛṣṭamadya mayā svapne niruddhaṃ śatrubhiḥ puram  pāṭitodarakṛṣṭaiśca mamāntraiḥ pariveṣṭitam  a.ka.101kha/64.164; saṃbhinnam — [[ka la ping ka'i phru gu]]…[[sgo nga ma brtol zhing sbubs nas ma byung yang]] kalaviṅkapoto'saṃbhinnāṇḍaḥ aniṣkrāntaḥ śi.sa.5kha/7; sphuṭitam — [[sha rmed]]…[[skyes te]]/…[[de yongs su smin nas brtol ba]] piṭako jātaḥ…sa paripākatvātsphuṭitaḥ vi.va.156ka/1.44; chidritam — vedhitacchidritau viddhe a.ko.3.1.97.
|dictionary=Negi
}}
}}

Latest revision as of 03:24, 28 July 2021

brtol ba
*saṃ. pāṭanam — rma ni gang gi tshe brtol la rag par mthar thug par gyur pa na/ de'i mod la brtol ba'i 'os yin te vraṇo yadā paripāṭanāya niṣṭhāgato bhavatyanantaraṃ pāṭanārhaḥ bo.bhū.42kha/55; 'bras yongs su ma smin pa brtol na'o// gaṇḍasyāparipakvasya pāṭane vi.sū.17kha/20; paripāṭanam — rma ni gang gi tshe brtol la rag par mthar thug par gyur pa vraṇo yadā paripāṭanāya niṣṭhāgato bhavati bo.bhū.42kha/55; srāvaṇam — ji ltar rma'i yongs su smin pa brtol ran pa yin pa dang/ kha zas kyis yongs su smin pa dpyad du rung ba yathā vraṇasya srāvaṇayogyatā paripākaḥ bhojanasya ca bhogayogyatā sū.a.150ka/33;

{{#arraymap:brtol ba

|; |@@@ | | }}