bsnyen cing
Jump to navigation
Jump to search
(CSV import of Negi entries Part-1) |
(CSV import Negi Entries Part-1 Take-2) |
||
| Line 2: | Line 2: | ||
|wylie=bsnyen cing | |wylie=bsnyen cing | ||
|negi-def=upanīya — bodhisattvaḥ ṛddhibalena… apāyānnarakānmahānarakān śītalanarakān pratyekanarakānupanīyopanīya darśayati bo.bhū.81kha/104. | |negi-def=upanīya — bodhisattvaḥ ṛddhibalena… apāyānnarakānmahānarakān śītalanarakān pratyekanarakānupanīyopanīya darśayati bo.bhū.81kha/104. | ||
|dictionary=Negi | |||
}} | }} | ||
Latest revision as of 02:50, 28 July 2021
- bsnyen cing
- upanīya — bodhisattvaḥ ṛddhibalena… apāyānnarakānmahānarakān śītalanarakān pratyekanarakānupanīyopanīya darśayati bo.bhū.81kha/104.