bza' ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import of Negi entries Part-1)
 
(CSV import Negi Entries Part-1 Take-2)
 
Line 3: Line 3:
|negi-def=* saṃ. khādyam— [[zhal zas ni gang zhig zhal bkang nas gsol ba'o]]// [[bza' ba ni gang kham du bcad nas te snum khur la sogs pa'o]]// bhojyaṃ yanmukhamāpūrya bhujyate  khādyaṃ yat kavalaśaḥ chedyaṃ ghṛtapūrādi bo.pa.62ka/26; [[de'i mthus kho bo ni zas 'dod pa rnams la kha zas kyi sbyin pa byed do]]// … [[bza' ba 'dod pa rnams la bza' ba dang]] so'hamannārthibhyo'nnaṃ dadāmi…khādyārthibhyaḥ khādyam ga.vyū.13kha/111; bhojyam — [[gzhan yang gang g]].[[yos su byas shing]]/ [[zas kyi rnam par gyur pa'i bza' ba srog 'dzin par byed pa gang yin pa de ni 'chos pa zhes bya ste]] yadvā punaranyatamābhisaṃskārikamannaṃ vikṛtaṃ bhojyaṃ prāṇasandhāraṇamidamucyate khāditam śrā.bhū.46ka/117; bhakṣyam — [[bza' bca' de bzhin btung ba nyid]]/ /[[ji ltar rnyed pa rab tu bza']]// bhakṣyaṃ bhojyaṃ tathā pānaṃ yathāprāptaṃ tu bhakṣayet  he.ta.7kha/20; [[rlung gis zin pa la]]/ /[[mon sran sde'u yi bza' ba sbyin]]// vātagṛhītasya māṣabhakṣyaṃ pradīyate  he.ta.16ka/50; annam — [['di ni bza' ba dang btung ba'i grogs yin gyi]] annapānasahāyikaiṣā śi.sa.49kha/47; bhakṣaḥ — [['bad pas rgyal po sA lu yi]]/ /[[bza' ba der ni bza' ba nyid]]// bhakṣaṃ ca bhakṣayet tatra rājaśāliṃ prayatnataḥ  he.ta.26kha/88; khādanīyam — [[bza' ba dang bca' ba khar gzhug pa'i zas la rkang pas rdzi bar byed do]]// khādanīyabhojanīyaṃ mukhābhyavahāryaṃ pādena spṛśanti vi.va.144ka/1.32; abhyavahāraḥ ma.vyu.7033 (100kha); paribhogaḥ — [[bsod snyoms bsgrub pa dang bza' ba dang]] piṇḍapātanirhāraparibhogaḥ śrā.bhū.16kha/38; aśanam— [[de dag dga' bas mgron gnyer de]]/ /[[zhim pa'i bza' btung dag las ni]]// prītyā tena kṛtātithyaḥ svādupānāśanādibhiḥ  a.ka.167kha/19.44; bhojanam — [[btung ba dang bza' ba rnam pa sna tshogs]] pānabhojanāni nānāvidhāni su.pra.33kha/64; [[mtshan mo'i bza' ba]] kṣapābhojana(–) ta.sa.59kha/567; bhakṣaṇam— [[bgo ba stag gi lpags pa nyid]]/ /[[bza' ba mi 'chi bcu phyed de]]// paridhānaṃ vyāghracarma bhakṣaṇaṃ daśārdhāmṛtam  he.ta.6kha/18; bhuñjanam — [[ro rnam drug gi gzugs can gyi]]/ /[[bza' ba nges par longs spyod brjod]]// sambhogaṃ bhuñjanaṃ proktaṃ ṣaṇṇāṃ vai rasarūpiṇam  he.ta.21kha/68; abhyavaharaṇam — [[gzhan gyi ched du rnyed pa'i gos zas su byas te bza' ba'i phyir 'jog pa la'o]]// anyārthaṃ labdhasya cīvarasyāmiṣīkṛtyābhyavaharaṇārthamadhiṣṭhānam vi.sū.51kha/66; kavalanam — [[gang la wa skyes 'di ni chags bral bza' ba dag las phyir phyogs bzhin 'khyog cing]]// yasmādeṣa gataspṛhaḥ kavalane vaimukhyavakrānanaḥ … jambukaḥ  a.ka.78kha/62.57;  
|negi-def=* saṃ. khādyam— [[zhal zas ni gang zhig zhal bkang nas gsol ba'o]]// [[bza' ba ni gang kham du bcad nas te snum khur la sogs pa'o]]// bhojyaṃ yanmukhamāpūrya bhujyate  khādyaṃ yat kavalaśaḥ chedyaṃ ghṛtapūrādi bo.pa.62ka/26; [[de'i mthus kho bo ni zas 'dod pa rnams la kha zas kyi sbyin pa byed do]]// … [[bza' ba 'dod pa rnams la bza' ba dang]] so'hamannārthibhyo'nnaṃ dadāmi…khādyārthibhyaḥ khādyam ga.vyū.13kha/111; bhojyam — [[gzhan yang gang g]].[[yos su byas shing]]/ [[zas kyi rnam par gyur pa'i bza' ba srog 'dzin par byed pa gang yin pa de ni 'chos pa zhes bya ste]] yadvā punaranyatamābhisaṃskārikamannaṃ vikṛtaṃ bhojyaṃ prāṇasandhāraṇamidamucyate khāditam śrā.bhū.46ka/117; bhakṣyam — [[bza' bca' de bzhin btung ba nyid]]/ /[[ji ltar rnyed pa rab tu bza']]// bhakṣyaṃ bhojyaṃ tathā pānaṃ yathāprāptaṃ tu bhakṣayet  he.ta.7kha/20; [[rlung gis zin pa la]]/ /[[mon sran sde'u yi bza' ba sbyin]]// vātagṛhītasya māṣabhakṣyaṃ pradīyate  he.ta.16ka/50; annam — [['di ni bza' ba dang btung ba'i grogs yin gyi]] annapānasahāyikaiṣā śi.sa.49kha/47; bhakṣaḥ — [['bad pas rgyal po sA lu yi]]/ /[[bza' ba der ni bza' ba nyid]]// bhakṣaṃ ca bhakṣayet tatra rājaśāliṃ prayatnataḥ  he.ta.26kha/88; khādanīyam — [[bza' ba dang bca' ba khar gzhug pa'i zas la rkang pas rdzi bar byed do]]// khādanīyabhojanīyaṃ mukhābhyavahāryaṃ pādena spṛśanti vi.va.144ka/1.32; abhyavahāraḥ ma.vyu.7033 (100kha); paribhogaḥ — [[bsod snyoms bsgrub pa dang bza' ba dang]] piṇḍapātanirhāraparibhogaḥ śrā.bhū.16kha/38; aśanam— [[de dag dga' bas mgron gnyer de]]/ /[[zhim pa'i bza' btung dag las ni]]// prītyā tena kṛtātithyaḥ svādupānāśanādibhiḥ  a.ka.167kha/19.44; bhojanam — [[btung ba dang bza' ba rnam pa sna tshogs]] pānabhojanāni nānāvidhāni su.pra.33kha/64; [[mtshan mo'i bza' ba]] kṣapābhojana(–) ta.sa.59kha/567; bhakṣaṇam— [[bgo ba stag gi lpags pa nyid]]/ /[[bza' ba mi 'chi bcu phyed de]]// paridhānaṃ vyāghracarma bhakṣaṇaṃ daśārdhāmṛtam  he.ta.6kha/18; bhuñjanam — [[ro rnam drug gi gzugs can gyi]]/ /[[bza' ba nges par longs spyod brjod]]// sambhogaṃ bhuñjanaṃ proktaṃ ṣaṇṇāṃ vai rasarūpiṇam  he.ta.21kha/68; abhyavaharaṇam — [[gzhan gyi ched du rnyed pa'i gos zas su byas te bza' ba'i phyir 'jog pa la'o]]// anyārthaṃ labdhasya cīvarasyāmiṣīkṛtyābhyavaharaṇārthamadhiṣṭhānam vi.sū.51kha/66; kavalanam — [[gang la wa skyes 'di ni chags bral bza' ba dag las phyir phyogs bzhin 'khyog cing]]// yasmādeṣa gataspṛhaḥ kavalane vaimukhyavakrānanaḥ … jambukaḥ  a.ka.78kha/62.57;  
* kṛ. khādyamānaḥ — [[khwa dang chun lag dang bya rgod dang khyi dang wa dag gis bza' ba la ni rnam par zos par mos par byed do]]// kākaiḥ kuraraiḥ khādyamānaṃ gṛdhraiḥ śvabhiḥ śṛgālairvikhāditakamityadhimucyate śrā.bhū.136ka/372.
* kṛ. khādyamānaḥ — [[khwa dang chun lag dang bya rgod dang khyi dang wa dag gis bza' ba la ni rnam par zos par mos par byed do]]// kākaiḥ kuraraiḥ khādyamānaṃ gṛdhraiḥ śvabhiḥ śṛgālairvikhāditakamityadhimucyate śrā.bhū.136ka/372.
|dictionary=Negi
}}
}}

Latest revision as of 04:16, 28 July 2021

bza' ba
* saṃ. khādyam— zhal zas ni gang zhig zhal bkang nas gsol ba'o// bza' ba ni gang kham du bcad nas te snum khur la sogs pa'o// bhojyaṃ yanmukhamāpūrya bhujyate khādyaṃ yat kavalaśaḥ chedyaṃ ghṛtapūrādi bo.pa.62ka/26; de'i mthus kho bo ni zas 'dod pa rnams la kha zas kyi sbyin pa byed do// … bza' ba 'dod pa rnams la bza' ba dang so'hamannārthibhyo'nnaṃ dadāmi…khādyārthibhyaḥ khādyam ga.vyū.13kha/111; bhojyam — gzhan yang gang g.yos su byas shing/ zas kyi rnam par gyur pa'i bza' ba srog 'dzin par byed pa gang yin pa de ni 'chos pa zhes bya ste yadvā punaranyatamābhisaṃskārikamannaṃ vikṛtaṃ bhojyaṃ prāṇasandhāraṇamidamucyate khāditam śrā.bhū.46ka/117; bhakṣyam — bza' bca' de bzhin btung ba nyid/ /ji ltar rnyed pa rab tu bza'// bhakṣyaṃ bhojyaṃ tathā pānaṃ yathāprāptaṃ tu bhakṣayet he.ta.7kha/20; rlung gis zin pa la/ /mon sran sde'u yi bza' ba sbyin// vātagṛhītasya māṣabhakṣyaṃ pradīyate he.ta.16ka/50; annam — 'di ni bza' ba dang btung ba'i grogs yin gyi annapānasahāyikaiṣā śi.sa.49kha/47; bhakṣaḥ — 'bad pas rgyal po sA lu yi/ /bza' ba der ni bza' ba nyid// bhakṣaṃ ca bhakṣayet tatra rājaśāliṃ prayatnataḥ he.ta.26kha/88; khādanīyam — bza' ba dang bca' ba khar gzhug pa'i zas la rkang pas rdzi bar byed do// khādanīyabhojanīyaṃ mukhābhyavahāryaṃ pādena spṛśanti vi.va.144ka/1.32; abhyavahāraḥ ma.vyu.7033 (100kha); paribhogaḥ — bsod snyoms bsgrub pa dang bza' ba dang piṇḍapātanirhāraparibhogaḥ śrā.bhū.16kha/38; aśanam— de dag dga' bas mgron gnyer de/ /zhim pa'i bza' btung dag las ni// prītyā tena kṛtātithyaḥ svādupānāśanādibhiḥ a.ka.167kha/19.44; bhojanam — btung ba dang bza' ba rnam pa sna tshogs pānabhojanāni nānāvidhāni su.pra.33kha/64; mtshan mo'i bza' ba kṣapābhojana(–) ta.sa.59kha/567; bhakṣaṇam— bgo ba stag gi lpags pa nyid/ /bza' ba mi 'chi bcu phyed de// paridhānaṃ vyāghracarma bhakṣaṇaṃ daśārdhāmṛtam he.ta.6kha/18; bhuñjanam — ro rnam drug gi gzugs can gyi/ /bza' ba nges par longs spyod brjod// sambhogaṃ bhuñjanaṃ proktaṃ ṣaṇṇāṃ vai rasarūpiṇam he.ta.21kha/68; abhyavaharaṇam — gzhan gyi ched du rnyed pa'i gos zas su byas te bza' ba'i phyir 'jog pa la'o// anyārthaṃ labdhasya cīvarasyāmiṣīkṛtyābhyavaharaṇārthamadhiṣṭhānam vi.sū.51kha/66; kavalanam — gang la wa skyes 'di ni chags bral bza' ba dag las phyir phyogs bzhin 'khyog cing// yasmādeṣa gataspṛhaḥ kavalane vaimukhyavakrānanaḥ … jambukaḥ a.ka.78kha/62.57;

{{#arraymap:bza' ba

|; |@@@ | | }}