chom rkun

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import of Negi entries Part-1)
 
(CSV import Negi Entries Part-1 Take-2)
 
Line 4: Line 4:
# cauryam — āryakātyāyanaḥ pāpaṃ jñātvā māṃ cauryakāmukam a.ka.19.78; abhihāro'bhiyoge ca caurye sannahane'pi ca a.ko.3.3.168  
# cauryam — āryakātyāyanaḥ pāpaṃ jñātvā māṃ cauryakāmukam a.ka.19.78; abhihāro'bhiyoge ca caurye sannahane'pi ca a.ko.3.3.168  
# nā. = [[chom rkun ma]] caurī, devī — gaurī caurī vetālī ca ghasmarī pukkasī tathā… aṣṭamī ḍombinī matā he.ta.9ka/26.
# nā. = [[chom rkun ma]] caurī, devī — gaurī caurī vetālī ca ghasmarī pukkasī tathā… aṣṭamī ḍombinī matā he.ta.9ka/26.
|dictionary=Negi
}}
}}

Latest revision as of 04:32, 28 July 2021

chom rkun
# = rkun ma cauraḥ — sems kyi chom rkun cittacauraḥ a.ka.10.46; caurekāgārikastenadasyutaskaramoṣakāḥ pratirodhiparāskandipāṭaccaramalimlucāḥ a.ko.2.10.24; taskaraḥ — chom rkun tshogs taskaragaṇaḥ a.ka.6.5; kleśataskarasaṃgho'yamavatāragaveṣakaḥ bo.a.5.28; ākhanikaḥ śrī.ko.170ka; hārakaḥ śrī.ko.169kha; dra. chom rkun pa/ chom po
  1. cauryam — āryakātyāyanaḥ pāpaṃ jñātvā māṃ cauryakāmukam a.ka.19.78; abhihāro'bhiyoge ca caurye sannahane'pi ca a.ko.3.3.168
  2. nā. = chom rkun ma caurī, devī — gaurī caurī vetālī ca ghasmarī pukkasī tathā… aṣṭamī ḍombinī matā he.ta.9ka/26.

{{#arraymap:chom rkun

|; |@@@ | | }}