ci zhig ltar

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import of Negi entries Part-1)
 
(CSV import Negi Entries Part-1 Take-2)
 
Line 4: Line 4:
# 7; kathañcit — athavā sā kimaśabdaliṅgaṃ svayaṃ kathañcidanusmarato na bhavati buddhiryathā tathā kriyā parikalpyate pra.a.8kha/10  
# 7; kathañcit — athavā sā kimaśabdaliṅgaṃ svayaṃ kathañcidanusmarato na bhavati buddhiryathā tathā kriyā parikalpyate pra.a.8kha/10  
# yathākathañcit — yathākathañcid vṛttiśced buddhimattā'sya kīdṛśī ta.sa.8ka/100.
# yathākathañcit — yathākathañcid vṛttiśced buddhimattā'sya kīdṛśī ta.sa.8ka/100.
|dictionary=Negi
}}
}}

Latest revision as of 04:52, 28 July 2021

ci zhig ltar
# kathañcana — de phyir snyan ngag dag la skyon/ chung bar gyur kyang ci zhig ltar/ btang snyoms mi bya tadalpamapi nopekṣyaṃ kāvye duṣṭaṃ kathañcana kā.ā.
  1. 7; kathañcit — athavā sā kimaśabdaliṅgaṃ svayaṃ kathañcidanusmarato na bhavati buddhiryathā tathā kriyā parikalpyate pra.a.8kha/10
  2. yathākathañcit — yathākathañcid vṛttiśced buddhimattā'sya kīdṛśī ta.sa.8ka/100.

{{#arraymap:ci zhig ltar

|; |@@@ | | }}