'brug sgra

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import of Negi entries Part-1)
 
(CSV import Negi Entries Part-1 Take-2)
 
Line 3: Line 3:
|negi-def=* saṃ. meghaśabdaḥ — [[phrad nas 'dzin pa'i phyogs la yang]]/ /[[rna ba'i nang du sgro'i sgra bzhin]]/ /[['brug sgra la sogs shes pa ni]]/ /[[tha dad par ni 'gyur ba min]]// prāptigrahaṇapakṣe tu karṇābhyantarapakṣavat  na vicchinna iti jñānaṃ meghaśabdādike bhavet  ta.sa.92ka/832; megharavaḥ — [[sangs rgyas dang byang chub sems dpa' rnams kyi tshig brjod pa'i sprul pa zab pa yin te]]/ [['brug sgra lta bu dang]] buddhabodhisattvānāṃ nirmito vāgvyāhāro gambhīro bhavati megharavaḥ bo.bhū.35kha/45; jīmūtaghoṣaḥ — [['brug gi sgra nyid]] jīmūtaghoṣatā abhi.a.12kha/8.28; stanitam — [['brug sgra 'jigs su rung ba brgyud mar grag]]// prasaktabhīmastanitānunādāḥ jā.mā.81ka/93; garjitam — [[bzhad pa dang ni rnga sgra dang]]/ /[[dril bu'i sgra dang 'brug sgra nyid]]// hasitaṃ karma (?tūrya)śabdaṃ ca ghaṇṭādhvanigarjitameva ca sa.du.129kha/240; nigarjitam — [[de bzhin gshegs pa thams cad kyi 'od kyi dkyil 'khor rab tu 'gyed pa'i nor bu rin chen 'brug sgra'i gtsug phud dang]] sarvatathāgataprabhāmaṇḍalapramuñcanamaṇiratnanigarjitacūḍena ca ga.vyū.275kha/2; gambhīradhvānaḥ—[[de la gdon mi za bar 'brug sgra la sogs pa'i chos dang ldan pa'i sprin gyi rgyu tsam las kyang 'bras bu char pa la sogs pa dang ldan pa ma yin te]] tatra nāvaśyaṃ gambhīradhvānādiyuktamapi meghādikāraṇamātraṃ vṛṣṭyādikāryāvirbhāvakam vā.ṭī.54ka/6; ghoṣaḥ — [[chu ldan char sprin zab mo'i 'brug sgra ldan]]// satoyajīmūtagambhīraghoṣam a.ka.254ka/93.63;  
|negi-def=* saṃ. meghaśabdaḥ — [[phrad nas 'dzin pa'i phyogs la yang]]/ /[[rna ba'i nang du sgro'i sgra bzhin]]/ /[['brug sgra la sogs shes pa ni]]/ /[[tha dad par ni 'gyur ba min]]// prāptigrahaṇapakṣe tu karṇābhyantarapakṣavat  na vicchinna iti jñānaṃ meghaśabdādike bhavet  ta.sa.92ka/832; megharavaḥ — [[sangs rgyas dang byang chub sems dpa' rnams kyi tshig brjod pa'i sprul pa zab pa yin te]]/ [['brug sgra lta bu dang]] buddhabodhisattvānāṃ nirmito vāgvyāhāro gambhīro bhavati megharavaḥ bo.bhū.35kha/45; jīmūtaghoṣaḥ — [['brug gi sgra nyid]] jīmūtaghoṣatā abhi.a.12kha/8.28; stanitam — [['brug sgra 'jigs su rung ba brgyud mar grag]]// prasaktabhīmastanitānunādāḥ jā.mā.81ka/93; garjitam — [[bzhad pa dang ni rnga sgra dang]]/ /[[dril bu'i sgra dang 'brug sgra nyid]]// hasitaṃ karma (?tūrya)śabdaṃ ca ghaṇṭādhvanigarjitameva ca sa.du.129kha/240; nigarjitam — [[de bzhin gshegs pa thams cad kyi 'od kyi dkyil 'khor rab tu 'gyed pa'i nor bu rin chen 'brug sgra'i gtsug phud dang]] sarvatathāgataprabhāmaṇḍalapramuñcanamaṇiratnanigarjitacūḍena ca ga.vyū.275kha/2; gambhīradhvānaḥ—[[de la gdon mi za bar 'brug sgra la sogs pa'i chos dang ldan pa'i sprin gyi rgyu tsam las kyang 'bras bu char pa la sogs pa dang ldan pa ma yin te]] tatra nāvaśyaṃ gambhīradhvānādiyuktamapi meghādikāraṇamātraṃ vṛṣṭyādikāryāvirbhāvakam vā.ṭī.54ka/6; ghoṣaḥ — [[chu ldan char sprin zab mo'i 'brug sgra ldan]]// satoyajīmūtagambhīraghoṣam a.ka.254ka/93.63;  
* nā. meghasvaraḥ, buddhaḥ — [[bcom ldan 'das pad ma'i bla ma dang]]… [['brug sgra dang]]… [['od srung gis kyang]] bhagavatā padmottareṇa ca…meghasvareṇa ca…kāśyapena ca la.vi.4ka/4.
* nā. meghasvaraḥ, buddhaḥ — [[bcom ldan 'das pad ma'i bla ma dang]]… [['brug sgra dang]]… [['od srung gis kyang]] bhagavatā padmottareṇa ca…meghasvareṇa ca…kāśyapena ca la.vi.4ka/4.
|dictionary=Negi
}}
}}

Latest revision as of 01:22, 28 July 2021

'brug sgra
* saṃ. meghaśabdaḥ — phrad nas 'dzin pa'i phyogs la yang/ /rna ba'i nang du sgro'i sgra bzhin/ /'brug sgra la sogs shes pa ni/ /tha dad par ni 'gyur ba min// prāptigrahaṇapakṣe tu karṇābhyantarapakṣavat na vicchinna iti jñānaṃ meghaśabdādike bhavet ta.sa.92ka/832; megharavaḥ — sangs rgyas dang byang chub sems dpa' rnams kyi tshig brjod pa'i sprul pa zab pa yin te/ 'brug sgra lta bu dang buddhabodhisattvānāṃ nirmito vāgvyāhāro gambhīro bhavati megharavaḥ bo.bhū.35kha/45; jīmūtaghoṣaḥ — 'brug gi sgra nyid jīmūtaghoṣatā abhi.a.12kha/8.28; stanitam — 'brug sgra 'jigs su rung ba brgyud mar grag// prasaktabhīmastanitānunādāḥ jā.mā.81ka/93; garjitam — bzhad pa dang ni rnga sgra dang/ /dril bu'i sgra dang 'brug sgra nyid// hasitaṃ karma (?tūrya)śabdaṃ ca ghaṇṭādhvanigarjitameva ca sa.du.129kha/240; nigarjitam — de bzhin gshegs pa thams cad kyi 'od kyi dkyil 'khor rab tu 'gyed pa'i nor bu rin chen 'brug sgra'i gtsug phud dang sarvatathāgataprabhāmaṇḍalapramuñcanamaṇiratnanigarjitacūḍena ca ga.vyū.275kha/2; gambhīradhvānaḥ—de la gdon mi za bar 'brug sgra la sogs pa'i chos dang ldan pa'i sprin gyi rgyu tsam las kyang 'bras bu char pa la sogs pa dang ldan pa ma yin te tatra nāvaśyaṃ gambhīradhvānādiyuktamapi meghādikāraṇamātraṃ vṛṣṭyādikāryāvirbhāvakam vā.ṭī.54ka/6; ghoṣaḥ — chu ldan char sprin zab mo'i 'brug sgra ldan// satoyajīmūtagambhīraghoṣam a.ka.254ka/93.63;

{{#arraymap:'brug sgra

|; |@@@ | | }}