'byar ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import of Negi entries Part-1)
 
(CSV import Negi Entries Part-1 Take-2)
 
Line 7: Line 7:
* bhū.kā.kṛ. śliṣṭaḥ — [[yan lag bcad kyang bdag gi yid]]/ /[[gal te sdig med gyur pa na]]/ /[[bden pa de yis bdag gi ni]]/ /[[yan lag de dag 'byar bar shog]]// aṅgacchede'pyakaluṣi babhūva yadi me manaḥ  satyenaitena śliṣṭāni tānyevāṅgāni santu me  a.ka.254ka/29.77; saṃyuktaḥ— [['byar ba dang ni zhes bya ba la sogs pas lan 'debs par byed de]] saṃyuktamityādinā pratividhatte ta.pa.113ka/677; saṅgataḥ — [[de nas bden tshig brjod pas skad cig la]]/ /[[lag pa rkang pa 'byar zhing rma dag gsos]]// tataḥ kṣaṇāt saṅgatapāṇipādaṃ rūḍhavraṇaṃ pretya sadodayena(?)  a.ka.296kha/38.18; sahitaḥ — [[sor mo 'byar ba]] sahitāṅguliḥ ma.vyu.8905 (123kha); lagnaḥ — [[mtha' 'byar bas so]]// antalagnena vi.sū.70ka/87; militaḥ — [[gang du nam mkha' dang sa 'byar ba zlum po'i dkyil 'khor gyi rnam par snang ba]] yatrākāśabhūmirmilitā pratibhāsate vṛttamaṇḍalākārā vi.pra.103ka/3.23; avyavahitaḥ — saṃsakte tvavyavahitamapadāntaramityapi  a.ko.211ka/3.1.68; na vyavadhīyata iti avyavahitam  ḍudhāñ dhāraṇapoṣaṇayoḥ a.vi.3.1.68; līnaḥ — [[khro dang rmongs pa mi thul na]]/ /[[bdag cag don med khur gyur ces]]/ /[[de dag ral pa ngo tsha nas]]/ /[[sa gzhi la ni 'byar ba bzhin]]// ajitakrodhamohānāṃ bhārabhūtā vṛthā vayam  itīva lajjayā teṣāṃ līnāḥ kṣititale jaṭāḥ  a.ka.42kha/4. 70;  
* bhū.kā.kṛ. śliṣṭaḥ — [[yan lag bcad kyang bdag gi yid]]/ /[[gal te sdig med gyur pa na]]/ /[[bden pa de yis bdag gi ni]]/ /[[yan lag de dag 'byar bar shog]]// aṅgacchede'pyakaluṣi babhūva yadi me manaḥ  satyenaitena śliṣṭāni tānyevāṅgāni santu me  a.ka.254ka/29.77; saṃyuktaḥ— [['byar ba dang ni zhes bya ba la sogs pas lan 'debs par byed de]] saṃyuktamityādinā pratividhatte ta.pa.113ka/677; saṅgataḥ — [[de nas bden tshig brjod pas skad cig la]]/ /[[lag pa rkang pa 'byar zhing rma dag gsos]]// tataḥ kṣaṇāt saṅgatapāṇipādaṃ rūḍhavraṇaṃ pretya sadodayena(?)  a.ka.296kha/38.18; sahitaḥ — [[sor mo 'byar ba]] sahitāṅguliḥ ma.vyu.8905 (123kha); lagnaḥ — [[mtha' 'byar bas so]]// antalagnena vi.sū.70ka/87; militaḥ — [[gang du nam mkha' dang sa 'byar ba zlum po'i dkyil 'khor gyi rnam par snang ba]] yatrākāśabhūmirmilitā pratibhāsate vṛttamaṇḍalākārā vi.pra.103ka/3.23; avyavahitaḥ — saṃsakte tvavyavahitamapadāntaramityapi  a.ko.211ka/3.1.68; na vyavadhīyata iti avyavahitam  ḍudhāñ dhāraṇapoṣaṇayoḥ a.vi.3.1.68; līnaḥ — [[khro dang rmongs pa mi thul na]]/ /[[bdag cag don med khur gyur ces]]/ /[[de dag ral pa ngo tsha nas]]/ /[[sa gzhi la ni 'byar ba bzhin]]// ajitakrodhamohānāṃ bhārabhūtā vṛthā vayam  itīva lajjayā teṣāṃ līnāḥ kṣititale jaṭāḥ  a.ka.42kha/4. 70;  
* vi. saṃśliṣyamānaḥ ma.vyu.6731 (96ka).
* vi. saṃśliṣyamānaḥ ma.vyu.6731 (96ka).
|dictionary=Negi
}}
}}

Latest revision as of 01:23, 28 July 2021

'byar ba
* kri. ( 'byor ba ityasyā bhūta.) śliṣyati — phra mas tha dad rab bskyed pa'i/ /mdza' ba 'dum par mi 'gyur te/ /rdo yis dum bur byas pa yi/ /nor bu slar yang 'byar ba min// piśunodbhūtabhedasya premṇaḥ saṃdhirna vidyate na maṇiḥ śliṣyati punaḥ pāṣāṇaśakalīkṛtaḥ a.ka.176kha/20.13;
  • saṃ.
  1. saṃśleṣaḥ — 'brel pa ni phan tshun 'byar ba yin no// saṃyogo hi parasparasaṃśleṣaḥ ma.ṭī.296kha/163; āśleṣaḥ —'bras bu yang chung ma la 'khyud pa bzhin du rang gi rgyu las 'byar bas rang skyed pa'i bya ba la sgrub par byed pa yin na kāryaṃ vā vanitopagūhanavat svakāraṇāśleṣāt svajanmani vyāpāraṃ pratipadyeta ta.pa.251kha/219; saṃśleṣaṇam — yi ge rnams phan tshun 'byar ba ni ma yin no// na tu vyañjanānāṃ parasparasaṃśleṣaṇam ma.ṭī.296kha/163; saṃyogaḥ — 'byar ba de las yang zhing g.yo ba nyid du bgrod pa ni rlung zhes brjod do// tasmāt saṃyogāllaghucañcalatāgamanād vāyurityucyate vi.pra.156ka/1.4; saṃsargaḥ — 'on te phan tshun 'byar bas rnam par dbye ba med pa yin no zhe na atha parasparasaṃsargo vibhāgābhāvāt pra.a.118kha/126
  2. avaṣṭambhaḥ — ras khru bcu gnyis pas g.yogs so// 'byar ba dang bcas par ro// paṭakena parivāraṇaṃ dvādaśahastakena sāvaṣṭambham vi.sū.71kha/88;

{{#arraymap:'byar ba

|; |@@@ | | }}