'char ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import of Negi entries Part-1)
 
(CSV import Negi Entries Part-1 Take-2)
 
Line 6: Line 6:
# kṣatriyaśreṣṭhaḥ — udayanaḥ kṣatriyaśreṣṭhaḥ śatānīkasamudbhavaḥ  subāhuḥ sudhanaḥ khyāto mahendracandrasamastathā ma.mū.303kha/473; dra. [['char byed]]/  
# kṣatriyaśreṣṭhaḥ — udayanaḥ kṣatriyaśreṣṭhaḥ śatānīkasamudbhavaḥ  subāhuḥ sudhanaḥ khyāto mahendracandrasamastathā ma.mū.303kha/473; dra. [['char byed]]/  
# nā. udayanaḥ, nāgaḥ ma.vyu.3324.
# nā. udayanaḥ, nāgaḥ ma.vyu.3324.
|dictionary=Negi
}}
}}

Latest revision as of 01:27, 28 July 2021

'char ba
* kri. (varta., bhavi.; aka.; shar ba bhūta.) udāgacchati — asmiṃścāturmahādvīpake lokadhātau yāvantaḥ sattvāstāvanta eva sūryā udāgacchanti śi.sa. 155ka/149; udayati — anāvaraṇamaṇḍalametad udayati yaduta sarvajagadviśuddhivinayāya śi.sa.153kha/148;
  • saṃ. udayaḥ — nyi zla 'char ba candrārkodayaḥ kā. ā.1.16; khyim 'char ba rāśyudayaḥ vi.pra.249ka/2. 62; abhyudgamanam — sūryasyābhyudgamanasamaye vi.va. 146kha/2,90; udgatiḥ — śvamadhyāhnaparyantāruṇodgatyantaramakālaḥ vi.sū.35kha/45;
  • nā. udayanaḥ
  1. kṣatriyaśreṣṭhaḥ — udayanaḥ kṣatriyaśreṣṭhaḥ śatānīkasamudbhavaḥ subāhuḥ sudhanaḥ khyāto mahendracandrasamastathā ma.mū.303kha/473; dra. 'char byed/
  2. nā. udayanaḥ, nāgaḥ ma.vyu.3324.

{{#arraymap:'char ba

|; |@@@ | | }}