'chor ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import of Negi entries Part-1)
 
(CSV import Negi Entries Part-1 Take-2)
 
Line 4: Line 4:
* saṃ. apahāraḥ — anekadhanasamuditaṃ me gṛhaṃ na me putro na duhitā  mamātyayāt svakulavaṃśacchede rāṣṭrāpahāraḥ vi.va.206ka/1.80  
* saṃ. apahāraḥ — anekadhanasamuditaṃ me gṛhaṃ na me putro na duhitā  mamātyayāt svakulavaṃśacchede rāṣṭrāpahāraḥ vi.va.206ka/1.80  
# vi. lubdhakaḥ — [[ri dwags 'chor ba]] mṛgalubdhakaḥ abhi.bhā. 203-1/640.
# vi. lubdhakaḥ — [[ri dwags 'chor ba]] mṛgalubdhakaḥ abhi.bhā. 203-1/640.
|dictionary=Negi
}}
}}

Latest revision as of 01:30, 28 July 2021

'chor ba
* kri. (varta., bhavi.; aka.; shor ba bhūta.) parihānirbhaviṣyati — yadi bhagavantaṃ gautamamupetyābhivādayiṣyāmi karmaparihānirme bhaviṣyati vi.va.159kha/1.48;
  • saṃ. apahāraḥ — anekadhanasamuditaṃ me gṛhaṃ na me putro na duhitā mamātyayāt svakulavaṃśacchede rāṣṭrāpahāraḥ vi.va.206ka/1.80
  1. vi. lubdhakaḥ — ri dwags 'chor ba mṛgalubdhakaḥ abhi.bhā. 203-1/640.

{{#arraymap:'chor ba

|; |@@@ | | }}