'di ltar

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import of Negi entries Part-1)
 
(CSV import Negi Entries Part-1 Take-2)
 
Line 2: Line 2:
|wylie='di ltar
|wylie='di ltar
|negi-def=tathā — [['di ltar]]/ [[phal pa dag kyang]]… [[yul du 'jug na]] tathā, prākṛtā api…saṃgrāmayantyeva śi.sa.101kha/101; tathā hi — [['di ltar]]/ [['di lta'i snang ba gang yin pa]]/ /[[de ni dbyibs dang bral min te]]// tathā hi, pratibhāsa evambhūto yaḥ sa na saṃsthānavarjitaḥ  pra.a.3kha/5; [['di ltar rim pa ni 'di yin te]] tathā hyayaṃ kramaḥ ta.pa.148kha/750; tathā hi kila — [['di ltar nyi ma'i 'od zer gyis 'od dag gi 'jug pa skyed la]] tathā hi kila sauraṃ tejastejasvinaṃ vṛtterarpayati ta.pa.148kha/750; evam — [['di ltar snang ba de nyid kyang]]/ /[[med pa nyid du khas len na]]// tasyaivaṃ pratibhāse'pi nāstitopagame sati  ta.sa.71kha/671; ittham — [[gal te khyod ni de dag la]]/ /[['di ltar nges par 'jug 'gyur te]]// yadītthaṃ bhavatastāsu niścayaḥ sampravarttate  ta.sa.70ka/659; īdṛśaḥ — [['di snyed bgyi ba'i mtha' med na]]/ /[['di ltar lags zhes ci zhig smos]]// iyanta iti nāstyanta īdṛśā iti kā kathā  śa.bu.110ka/9; iti — [['di ltar rjes su bstan to]]// iti samanuśaśāsa jā.mā.178ka/207; iti hi — [[bzhin bzangs dag 'di ltar 'du byed thams cad ni mi rtag pa'o]]// iti hi bhadramukhāḥ sarvasaṃskārā anityāḥ vi.va.151kha/1.40; yasmāt—[['di ltar]]/ [[don byed nus pa gang yin pa]]/ /[[de nyid don dam par yod pa'o]]// yasmāt—sa pāramārthiko bhāvo ya evārthakriyākṣamaḥ  pra.vṛ. 308ka/55; yataḥ — [[de yang mi rigs te]]/ [['di ltar]]/ [[sgra las byung ba yang]]/ /[[mngon par 'dod pa ston pa'i phyir]]// tadapyayuktam, yataḥ — śābde'pyabhiprāyanivedanād pra. a.3ka/4; hi — [['di ltar de la]] tatra hi ta.pa.; yathā — [['di ltar med pa'i rnam pa de de la med pa'i phyir rnam pa ci ltar skyed par 'gyur]] yathā nāsti sa prakāraḥ, tatra asan kathaṃ jāyeta vā.nyā.333kha/54; yāvat — [['di ltar nyes pa'i mi mthun pa'i phyogs kyi bdag nyid du 'gyur ba nyid yod na yang rkyen ji lta ba bzhin du nyes pa yang 'byung ba yin te]] yāvatā doṣavipakṣasātmatve'pi…yathāpratyayaṃ doṣotpattirapi pra.vṛ.323kha/73.
|negi-def=tathā — [['di ltar]]/ [[phal pa dag kyang]]… [[yul du 'jug na]] tathā, prākṛtā api…saṃgrāmayantyeva śi.sa.101kha/101; tathā hi — [['di ltar]]/ [['di lta'i snang ba gang yin pa]]/ /[[de ni dbyibs dang bral min te]]// tathā hi, pratibhāsa evambhūto yaḥ sa na saṃsthānavarjitaḥ  pra.a.3kha/5; [['di ltar rim pa ni 'di yin te]] tathā hyayaṃ kramaḥ ta.pa.148kha/750; tathā hi kila — [['di ltar nyi ma'i 'od zer gyis 'od dag gi 'jug pa skyed la]] tathā hi kila sauraṃ tejastejasvinaṃ vṛtterarpayati ta.pa.148kha/750; evam — [['di ltar snang ba de nyid kyang]]/ /[[med pa nyid du khas len na]]// tasyaivaṃ pratibhāse'pi nāstitopagame sati  ta.sa.71kha/671; ittham — [[gal te khyod ni de dag la]]/ /[['di ltar nges par 'jug 'gyur te]]// yadītthaṃ bhavatastāsu niścayaḥ sampravarttate  ta.sa.70ka/659; īdṛśaḥ — [['di snyed bgyi ba'i mtha' med na]]/ /[['di ltar lags zhes ci zhig smos]]// iyanta iti nāstyanta īdṛśā iti kā kathā  śa.bu.110ka/9; iti — [['di ltar rjes su bstan to]]// iti samanuśaśāsa jā.mā.178ka/207; iti hi — [[bzhin bzangs dag 'di ltar 'du byed thams cad ni mi rtag pa'o]]// iti hi bhadramukhāḥ sarvasaṃskārā anityāḥ vi.va.151kha/1.40; yasmāt—[['di ltar]]/ [[don byed nus pa gang yin pa]]/ /[[de nyid don dam par yod pa'o]]// yasmāt—sa pāramārthiko bhāvo ya evārthakriyākṣamaḥ  pra.vṛ. 308ka/55; yataḥ — [[de yang mi rigs te]]/ [['di ltar]]/ [[sgra las byung ba yang]]/ /[[mngon par 'dod pa ston pa'i phyir]]// tadapyayuktam, yataḥ — śābde'pyabhiprāyanivedanād pra. a.3ka/4; hi — [['di ltar de la]] tatra hi ta.pa.; yathā — [['di ltar med pa'i rnam pa de de la med pa'i phyir rnam pa ci ltar skyed par 'gyur]] yathā nāsti sa prakāraḥ, tatra asan kathaṃ jāyeta vā.nyā.333kha/54; yāvat — [['di ltar nyes pa'i mi mthun pa'i phyogs kyi bdag nyid du 'gyur ba nyid yod na yang rkyen ji lta ba bzhin du nyes pa yang 'byung ba yin te]] yāvatā doṣavipakṣasātmatve'pi…yathāpratyayaṃ doṣotpattirapi pra.vṛ.323kha/73.
|dictionary=Negi
}}
}}

Latest revision as of 01:33, 28 July 2021

'di ltar
tathā — 'di ltar/ phal pa dag kyangyul du 'jug na tathā, prākṛtā api…saṃgrāmayantyeva śi.sa.101kha/101; tathā hi — 'di ltar/ 'di lta'i snang ba gang yin pa/ /de ni dbyibs dang bral min te// tathā hi, pratibhāsa evambhūto yaḥ sa na saṃsthānavarjitaḥ pra.a.3kha/5; 'di ltar rim pa ni 'di yin te tathā hyayaṃ kramaḥ ta.pa.148kha/750; tathā hi kila — 'di ltar nyi ma'i 'od zer gyis 'od dag gi 'jug pa skyed la tathā hi kila sauraṃ tejastejasvinaṃ vṛtterarpayati ta.pa.148kha/750; evam — 'di ltar snang ba de nyid kyang/ /med pa nyid du khas len na// tasyaivaṃ pratibhāse'pi nāstitopagame sati ta.sa.71kha/671; ittham — gal te khyod ni de dag la/ /'di ltar nges par 'jug 'gyur te// yadītthaṃ bhavatastāsu niścayaḥ sampravarttate ta.sa.70ka/659; īdṛśaḥ — 'di snyed bgyi ba'i mtha' med na/ /'di ltar lags zhes ci zhig smos// iyanta iti nāstyanta īdṛśā iti kā kathā śa.bu.110ka/9; iti — 'di ltar rjes su bstan to// iti samanuśaśāsa jā.mā.178ka/207; iti hi — bzhin bzangs dag 'di ltar 'du byed thams cad ni mi rtag pa'o// iti hi bhadramukhāḥ sarvasaṃskārā anityāḥ vi.va.151kha/1.40; yasmāt—'di ltar/ don byed nus pa gang yin pa/ /de nyid don dam par yod pa'o// yasmāt—sa pāramārthiko bhāvo ya evārthakriyākṣamaḥ pra.vṛ. 308ka/55; yataḥ — de yang mi rigs te/ 'di ltar/ sgra las byung ba yang/ /mngon par 'dod pa ston pa'i phyir// tadapyayuktam, yataḥ — śābde'pyabhiprāyanivedanād pra. a.3ka/4; hi — 'di ltar de la tatra hi ta.pa.; yathā — 'di ltar med pa'i rnam pa de de la med pa'i phyir rnam pa ci ltar skyed par 'gyur yathā nāsti sa prakāraḥ, tatra asan kathaṃ jāyeta vā.nyā.333kha/54; yāvat — 'di ltar nyes pa'i mi mthun pa'i phyogs kyi bdag nyid du 'gyur ba nyid yod na yang rkyen ji lta ba bzhin du nyes pa yang 'byung ba yin te yāvatā doṣavipakṣasātmatve'pi…yathāpratyayaṃ doṣotpattirapi pra.vṛ.323kha/73.

{{#arraymap:'di ltar

|; |@@@ | | }}