'gegs par byed pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import of Negi entries Part-1)
 
(CSV import Negi Entries Part-1 Take-2)
 
Line 4: Line 4:
* saṃ. niṣedhanam, o nā naivamiti nirdeśe niṣedhasya niṣedhanam ta.pa.335kha/386  
* saṃ. niṣedhanam, o nā naivamiti nirdeśe niṣedhasya niṣedhanam ta.pa.335kha/386  
* vi. niṣedhakam — [['gegs par byed pa'i tshad ma]] niṣedhakaṃ pramāṇam ta.pa.125ka/700.
* vi. niṣedhakam — [['gegs par byed pa'i tshad ma]] niṣedhakaṃ pramāṇam ta.pa.125ka/700.
|dictionary=Negi
}}
}}

Latest revision as of 01:50, 28 July 2021

'gegs par byed pa
* kri. = 'gegs par byed pratiṣedhati — yadi parābhyupagataṃ svadharmādharmamātrajñaṃ pratiṣedhati tadā ta.pa.261kha/993; pratiṣedhayati — tadevaṃ svapakṣaṃ vyavasthāpya sarvathetyādinā parapakṣaṃ pratiṣedhayati ta.pa.257ka/230; nirasyati — apohata iti pratikṣipati, pramāṇatvena nirasyatītyarthaḥ ta.pa.225kha/920; niṣidhyate — hetoḥ prāmāṇyaṃ niṣidhyate ta.pa.37kha/523; niṣedhaḥ kriyate ta.pa.; pratiṣidhyate — nanu kenaitaduktam ‘aśakyaṃ kurvantīti’ yenaitat pratiṣidhyate bhavatā ta.pa.149kha/25; apanayaḥ kriyate — taiśca saṃyogavibhāgaistasya sthirasya vāyorapanayaḥ kriyate ta.pa.141ka/734; dra. 'gegs pa/ 'gegs pa yin/ 'gegs par 'gyur
  • saṃ. niṣedhanam, o nā naivamiti nirdeśe niṣedhasya niṣedhanam ta.pa.335kha/386
  • vi. niṣedhakam — 'gegs par byed pa'i tshad ma niṣedhakaṃ pramāṇam ta.pa.125ka/700.

{{#arraymap:'gegs par byed pa

|; |@@@ | | }}