'grub par mi 'gyur

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import of Negi entries Part-1)
 
(CSV import Negi Entries Part-1 Take-2)
 
Line 5: Line 5:
# na siddhiṃ prayāsyati — nāto'numānatastasya sattā siddhiṃ prayāsyati ta.sa.120kha/1043  
# na siddhiṃ prayāsyati — nāto'numānatastasya sattā siddhiṃ prayāsyati ta.sa.120kha/1043  
# na sidhyet — anyathā hi svena bhāvena vidyamānamatītaṃ na sidhyet abhi.bhā.241kha/812; siddhirnaiva sambhavet — kevalaṃ yadi kalpyeta tatsiddhirnaiva sambhavet ta.sa.111kha/966.
# na sidhyet — anyathā hi svena bhāvena vidyamānamatītaṃ na sidhyet abhi.bhā.241kha/812; siddhirnaiva sambhavet — kevalaṃ yadi kalpyeta tatsiddhirnaiva sambhavet ta.sa.111kha/966.
|dictionary=Negi
}}
}}

Latest revision as of 01:56, 28 July 2021

'grub par mi 'gyur
kri.
  1. na sidhyati — vibhinnadehavṛttitvamata eva na sidhyati ta.sa .69kha/654; naiva sidhyati — de nyid rin chen la rab sbyar/ gzhan du 'grub par mi 'gyur ro tattvaratnaprayogeṇa anyathā naiva siddhyati gu.si.6.78/74
  2. na siddhiṃ prayāsyati — nāto'numānatastasya sattā siddhiṃ prayāsyati ta.sa.120kha/1043
  3. na sidhyet — anyathā hi svena bhāvena vidyamānamatītaṃ na sidhyet abhi.bhā.241kha/812; siddhirnaiva sambhavet — kevalaṃ yadi kalpyeta tatsiddhirnaiva sambhavet ta.sa.111kha/966.

{{#arraymap:'grub par mi 'gyur

|; |@@@ | | }}