'jig rten dbang phyug
Jump to navigation
Jump to search
(CSV import of Negi entries Part-1) |
(CSV import Negi Entries Part-1 Take-2) |
||
| Line 2: | Line 2: | ||
|wylie='jig rten dbang phyug | |wylie='jig rten dbang phyug | ||
|negi-def=nā. lokeśvaraḥ, bodhisattvaḥ — vastrairalaṃkāravaraiśca taistaiḥ samantabhadrājitamañjughoṣalokeśvarādīnapi maṇḍayāmi bo.a.2.13; bodhisattvā vajrapāṇiḥ, khagarbhaḥ, kṣitigarbhaḥ, lokeśvaraḥ…samantabhadraḥ vi.pra.55kha/4.95. | |negi-def=nā. lokeśvaraḥ, bodhisattvaḥ — vastrairalaṃkāravaraiśca taistaiḥ samantabhadrājitamañjughoṣalokeśvarādīnapi maṇḍayāmi bo.a.2.13; bodhisattvā vajrapāṇiḥ, khagarbhaḥ, kṣitigarbhaḥ, lokeśvaraḥ…samantabhadraḥ vi.pra.55kha/4.95. | ||
|dictionary=Negi | |||
}} | }} | ||
Latest revision as of 01:00, 28 July 2021
- 'jig rten dbang phyug
- nā. lokeśvaraḥ, bodhisattvaḥ — vastrairalaṃkāravaraiśca taistaiḥ samantabhadrājitamañjughoṣalokeśvarādīnapi maṇḍayāmi bo.a.2.13; bodhisattvā vajrapāṇiḥ, khagarbhaḥ, kṣitigarbhaḥ, lokeśvaraḥ…samantabhadraḥ vi.pra.55kha/4.95.