'khrungs pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import of Negi entries Part-1)
 
(CSV import Negi Entries Part-1 Take-2)
 
Line 5: Line 5:
* vi. prasavinī — puṇyapuṣpaprasavinīṃ sa cakre stutimañjarīm a.ka.44.12; utthaḥ — [[zas bcad las 'khrungs pa'i sdig pa]] pāpaṃ bhaktacchedottham a.ka.50.60; a.ka.59.36.  
* vi. prasavinī — puṇyapuṣpaprasavinīṃ sa cakre stutimañjarīm a.ka.44.12; utthaḥ — [[zas bcad las 'khrungs pa'i sdig pa]] pāpaṃ bhaktacchedottham a.ka.50.60; a.ka.59.36.  
* bhū.kā.kṛ. utpannaḥ — cakravartikulotpannā kanyā a.ka.48.58; jātaḥ — nāṭyakule jātaḥ a.ka.18.13; nirjātaḥ a.sā.88ka/50; prasūtaḥ lo.ko.333; uditaḥ a.ka.10.112; bhūtaḥ — [['byor pa 'gran pa las 'khrungs pa]] vibhavasaṅgharṣo bhūtaḥ a.ka.16.20; udbhūtaḥ a.ka.; samudbhūtaḥ a.ka.67.24; udgataḥ — [[shAkya'i rigs su 'khrungs pa'i]] śākyakulodgatānām a.ka.22.46; samudgataḥ a.ka.108.39; nirgataḥ — [[chu shing gi sdong po las 'khrungs mdzes ma thob]] kanyām… prāpa kadalīskandhanirgatām a.ka.20.49; nirmitaḥ — sugatamukhāravindanirmitamadhuramadhupratimaṃ vacaḥ prasannam a.ka.29.86; udbhinnaḥ — [[skyed tshal sa ha kA rnams]]/ [[snye ma ma 'khrungs pa min na]] udyānasahakārāṇāmanudbhinnā na mañjarī kā.ā.2.248.
* bhū.kā.kṛ. utpannaḥ — cakravartikulotpannā kanyā a.ka.48.58; jātaḥ — nāṭyakule jātaḥ a.ka.18.13; nirjātaḥ a.sā.88ka/50; prasūtaḥ lo.ko.333; uditaḥ a.ka.10.112; bhūtaḥ — [['byor pa 'gran pa las 'khrungs pa]] vibhavasaṅgharṣo bhūtaḥ a.ka.16.20; udbhūtaḥ a.ka.; samudbhūtaḥ a.ka.67.24; udgataḥ — [[shAkya'i rigs su 'khrungs pa'i]] śākyakulodgatānām a.ka.22.46; samudgataḥ a.ka.108.39; nirgataḥ — [[chu shing gi sdong po las 'khrungs mdzes ma thob]] kanyām… prāpa kadalīskandhanirgatām a.ka.20.49; nirmitaḥ — sugatamukhāravindanirmitamadhuramadhupratimaṃ vacaḥ prasannam a.ka.29.86; udbhinnaḥ — [[skyed tshal sa ha kA rnams]]/ [[snye ma ma 'khrungs pa min na]] udyānasahakārāṇāmanudbhinnā na mañjarī kā.ā.2.248.
|dictionary=Negi
}}
}}

Latest revision as of 02:13, 28 July 2021

'khrungs pa
* kri. ('khrung ba ityasya bhūta.) jāyate — sems kyi rin chen khyad par 'di/ snga na med pa'i rmad cig 'khrungs sattvaratnaviśeṣo'yamapūrvo jāyate katham bo.a.1.25.

{{#arraymap:'khrungs pa

|; |@@@ | | }}