'on tang

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import of Negi entries Part-1)
 
(CSV import Negi Entries Part-1 Take-2)
 
Line 2: Line 2:
|wylie='on tang
|wylie='on tang
|negi-def=avya. apyeva nāma — [['on tang las de yongs su byang zhing bsrabs te yongs su zad par 'gyur ro]]// apyeva nāma etatkarma parikṣayaṃ tanutvaṃ paryādānaṃ gacchet śi.sa.38ka/36; tena — [['di dag bdag gis sdug bsngal de las yongs su bskyab par bya'o]]// [['on tang de dag bdag gis 'dul bar 'gyur ro snyam mo]]// mayā tasmād bhayāt (duḥkhāt bho.pā.) paritrātavyānīti  tena mama vineyā bhaviṣyantīti a.śa.257ka/236; yena — [[bdag la dbu skra dang sen mo stsal du gsol]]/ [['on tang bdag gis mchis pho brang 'khor du de bzhin gshegs pa'i mchod rten brtsigs te zhal bsro bar bgyi'o]]// dīyatāmasmabhyaṃ keśanakhaṃ yena vayaṃ tathāgatastūpamantaḥpuramadhye pratiṣṭhāpayāmaḥ a.śa.147ka/136; hanta ma.vyu.5451 (81ka); mi.ko.64kha  
|negi-def=avya. apyeva nāma — [['on tang las de yongs su byang zhing bsrabs te yongs su zad par 'gyur ro]]// apyeva nāma etatkarma parikṣayaṃ tanutvaṃ paryādānaṃ gacchet śi.sa.38ka/36; tena — [['di dag bdag gis sdug bsngal de las yongs su bskyab par bya'o]]// [['on tang de dag bdag gis 'dul bar 'gyur ro snyam mo]]// mayā tasmād bhayāt (duḥkhāt bho.pā.) paritrātavyānīti  tena mama vineyā bhaviṣyantīti a.śa.257ka/236; yena — [[bdag la dbu skra dang sen mo stsal du gsol]]/ [['on tang bdag gis mchis pho brang 'khor du de bzhin gshegs pa'i mchod rten brtsigs te zhal bsro bar bgyi'o]]// dīyatāmasmabhyaṃ keśanakhaṃ yena vayaṃ tathāgatastūpamantaḥpuramadhye pratiṣṭhāpayāmaḥ a.śa.147ka/136; hanta ma.vyu.5451 (81ka); mi.ko.64kha  
|dictionary=Negi
}}
}}

Latest revision as of 02:20, 28 July 2021

'on tang
avya. apyeva nāma — 'on tang las de yongs su byang zhing bsrabs te yongs su zad par 'gyur ro// apyeva nāma etatkarma parikṣayaṃ tanutvaṃ paryādānaṃ gacchet śi.sa.38ka/36; tena — 'di dag bdag gis sdug bsngal de las yongs su bskyab par bya'o// 'on tang de dag bdag gis 'dul bar 'gyur ro snyam mo// mayā tasmād bhayāt (duḥkhāt bho.pā.) paritrātavyānīti tena mama vineyā bhaviṣyantīti a.śa.257ka/236; yena — bdag la dbu skra dang sen mo stsal du gsol/ 'on tang bdag gis mchis pho brang 'khor du de bzhin gshegs pa'i mchod rten brtsigs te zhal bsro bar bgyi'o// dīyatāmasmabhyaṃ keśanakhaṃ yena vayaṃ tathāgatastūpamantaḥpuramadhye pratiṣṭhāpayāmaḥ a.śa.147ka/136; hanta ma.vyu.5451 (81ka); mi.ko.64kha

{{#arraymap:'on tang

|; |@@@ | | }}