'thab pa
Jump to navigation
Jump to search
(CSV import of Negi entries Part-1) |
(CSV import Negi Entries Part-1 Take-2) |
||
| Line 6: | Line 6: | ||
*saṃ. kalahaḥ — [['thab dang spro ba'i rgyu dag gis]]/ /[[rab tu 'khrug dang dga' bar byed]]// prakupyanti prahṛṣyanti kalahotsavahetubhiḥ bo.a.9.155; kaliḥ — [['gyed pa ni rtag tu 'thab pa dang rtsod pa'i rgyu mtshan la sems pa ste]] saṃrambhaḥ sadākalivivādanimittacittapradoṣaḥ bo.pa.96kha/62; [[sems can gyi 'thab pa'i rnyog pa rnams kyis]] sattvakalikaluṣaiḥ śi.sa.153kha/148; yuddham — [[glang po che 'thab pa la lta ba la sogs pa la yang]] hastiyuddhadarśanādīnyapi abhi.bhā.212kha/714; vigrahaḥ — [['khrug cing de bzhin dpung 'cha' 'thab pa dang]] ḍamarātha ḍimbāstatha vigrahāśca sa.pu.38ka/67; rā.pa.235ka/130; raṇaḥ — [[mtshon cha len pa la sogs pa ni 'thab pa ste]]/ [['dod chags la sogs pa ni rgyu yin pas 'thab pa'o]]// śastrādānādiraṇahetavo rāgādayo raṇāḥ abhi.sa.bhā. 18kha/24; saṃgrāmaḥ — [[rmi lam du rmis pa'i dgra de'am dgra de dang 'thab pa yod dam]] kiṃ…saṃvidyate svapnāntare śatruḥ, śatruṇā vā sārdhaṃ saṃgrāmaḥ śi.sa.141ka/135; saṃrambhaḥ — [['dod chags dang zhe sdang dang mi bzod pa dang 'thab pa dang dregs pa dang nga rgyal dang ser sna la sogs pa'i skyon rnams kyi gnas]] rāgadveṣamohāmarṣasaṃrambhamadamānamātsaryādidoṣarajasāmāpātam jā.mā.163ka/189; saṃghaṭṭanam — [[ri dbang rgyal po 'thab pa'i dbyangs dang]] śailendrarājasaṃghaṭṭanaghoṣeṇa ca ga.vyū.276ka/3; | *saṃ. kalahaḥ — [['thab dang spro ba'i rgyu dag gis]]/ /[[rab tu 'khrug dang dga' bar byed]]// prakupyanti prahṛṣyanti kalahotsavahetubhiḥ bo.a.9.155; kaliḥ — [['gyed pa ni rtag tu 'thab pa dang rtsod pa'i rgyu mtshan la sems pa ste]] saṃrambhaḥ sadākalivivādanimittacittapradoṣaḥ bo.pa.96kha/62; [[sems can gyi 'thab pa'i rnyog pa rnams kyis]] sattvakalikaluṣaiḥ śi.sa.153kha/148; yuddham — [[glang po che 'thab pa la lta ba la sogs pa la yang]] hastiyuddhadarśanādīnyapi abhi.bhā.212kha/714; vigrahaḥ — [['khrug cing de bzhin dpung 'cha' 'thab pa dang]] ḍamarātha ḍimbāstatha vigrahāśca sa.pu.38ka/67; rā.pa.235ka/130; raṇaḥ — [[mtshon cha len pa la sogs pa ni 'thab pa ste]]/ [['dod chags la sogs pa ni rgyu yin pas 'thab pa'o]]// śastrādānādiraṇahetavo rāgādayo raṇāḥ abhi.sa.bhā. 18kha/24; saṃgrāmaḥ — [[rmi lam du rmis pa'i dgra de'am dgra de dang 'thab pa yod dam]] kiṃ…saṃvidyate svapnāntare śatruḥ, śatruṇā vā sārdhaṃ saṃgrāmaḥ śi.sa.141ka/135; saṃrambhaḥ — [['dod chags dang zhe sdang dang mi bzod pa dang 'thab pa dang dregs pa dang nga rgyal dang ser sna la sogs pa'i skyon rnams kyi gnas]] rāgadveṣamohāmarṣasaṃrambhamadamānamātsaryādidoṣarajasāmāpātam jā.mā.163ka/189; saṃghaṭṭanam — [[ri dbang rgyal po 'thab pa'i dbyangs dang]] śailendrarājasaṃghaṭṭanaghoṣeṇa ca ga.vyū.276ka/3; | ||
*pā. vigrahaḥ, guṇaviśeṣaḥ — sandhirnā vigraho yānamāsanaṃ dvaidhamāśrayaḥ ṣaḍguṇāḥ a.ko.2.8.18; anyonyaṃ vigṛhyate virudhyate vigrahaḥ a.vi.2.8.18. | *pā. vigrahaḥ, guṇaviśeṣaḥ — sandhirnā vigraho yānamāsanaṃ dvaidhamāśrayaḥ ṣaḍguṇāḥ a.ko.2.8.18; anyonyaṃ vigṛhyate virudhyate vigrahaḥ a.vi.2.8.18. | ||
|dictionary=Negi | |||
}} | }} | ||
Latest revision as of 01:25, 28 July 2021
- 'thab pa
-
*kri. (saka., avi.)
- yudhyate — de dag dang de mtshon chas 'thab pa la sa taiḥ saha śastreṇa yudhyate śi.sa.47ka/45; ākrośati — 'gran dang… 'thab pa dang…smod pa dang// spardhate…ākrośati… nindati kā.ā.2.61; kalahayati ma.vyu.5228
- saṃgrāmayet — mi zhig nyal ba'i rmi lam na dgra dang 'thab pa zhig rmis la puruṣaḥ suptaḥ svapnāntare śatruṇā sārdhaṃ saṃgrāmayet śi.sa.140kha/135;
- saṃ. kalahaḥ — 'thab dang spro ba'i rgyu dag gis/ /rab tu 'khrug dang dga' bar byed// prakupyanti prahṛṣyanti kalahotsavahetubhiḥ bo.a.9.155; kaliḥ — 'gyed pa ni rtag tu 'thab pa dang rtsod pa'i rgyu mtshan la sems pa ste saṃrambhaḥ sadākalivivādanimittacittapradoṣaḥ bo.pa.96kha/62; sems can gyi 'thab pa'i rnyog pa rnams kyis sattvakalikaluṣaiḥ śi.sa.153kha/148; yuddham — glang po che 'thab pa la lta ba la sogs pa la yang hastiyuddhadarśanādīnyapi abhi.bhā.212kha/714; vigrahaḥ — 'khrug cing de bzhin dpung 'cha' 'thab pa dang ḍamarātha ḍimbāstatha vigrahāśca sa.pu.38ka/67; rā.pa.235ka/130; raṇaḥ — mtshon cha len pa la sogs pa ni 'thab pa ste/ 'dod chags la sogs pa ni rgyu yin pas 'thab pa'o// śastrādānādiraṇahetavo rāgādayo raṇāḥ abhi.sa.bhā. 18kha/24; saṃgrāmaḥ — rmi lam du rmis pa'i dgra de'am dgra de dang 'thab pa yod dam kiṃ…saṃvidyate svapnāntare śatruḥ, śatruṇā vā sārdhaṃ saṃgrāmaḥ śi.sa.141ka/135; saṃrambhaḥ — 'dod chags dang zhe sdang dang mi bzod pa dang 'thab pa dang dregs pa dang nga rgyal dang ser sna la sogs pa'i skyon rnams kyi gnas rāgadveṣamohāmarṣasaṃrambhamadamānamātsaryādidoṣarajasāmāpātam jā.mā.163ka/189; saṃghaṭṭanam — ri dbang rgyal po 'thab pa'i dbyangs dang śailendrarājasaṃghaṭṭanaghoṣeṇa ca ga.vyū.276ka/3;
- pā. vigrahaḥ, guṇaviśeṣaḥ — sandhirnā vigraho yānamāsanaṃ dvaidhamāśrayaḥ ṣaḍguṇāḥ a.ko.2.8.18; anyonyaṃ vigṛhyate virudhyate vigrahaḥ a.vi.2.8.18.