'thab pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import of Negi entries Part-1)
 
(CSV import Negi Entries Part-1 Take-2)
 
Line 6: Line 6:
*saṃ. kalahaḥ — [['thab dang spro ba'i rgyu dag gis]]/ /[[rab tu 'khrug dang dga' bar byed]]// prakupyanti prahṛṣyanti kalahotsavahetubhiḥ  bo.a.9.155; kaliḥ — [['gyed pa ni rtag tu 'thab pa dang rtsod pa'i rgyu mtshan la sems pa ste]] saṃrambhaḥ sadākalivivādanimittacittapradoṣaḥ bo.pa.96kha/62; [[sems can gyi 'thab pa'i rnyog pa rnams kyis]] sattvakalikaluṣaiḥ śi.sa.153kha/148; yuddham — [[glang po che 'thab pa la lta ba la sogs pa la yang]] hastiyuddhadarśanādīnyapi abhi.bhā.212kha/714; vigrahaḥ — [['khrug cing de bzhin dpung 'cha' 'thab pa dang]] ḍamarātha ḍimbāstatha vigrahāśca sa.pu.38ka/67; rā.pa.235ka/130; raṇaḥ — [[mtshon cha len pa la sogs pa ni 'thab pa ste]]/ [['dod chags la sogs pa ni rgyu yin pas 'thab pa'o]]// śastrādānādiraṇahetavo rāgādayo raṇāḥ abhi.sa.bhā. 18kha/24; saṃgrāmaḥ — [[rmi lam du rmis pa'i dgra de'am dgra de dang 'thab pa yod dam]] kiṃ…saṃvidyate svapnāntare śatruḥ, śatruṇā vā sārdhaṃ saṃgrāmaḥ śi.sa.141ka/135; saṃrambhaḥ — [['dod chags dang zhe sdang dang mi bzod pa dang 'thab pa dang dregs pa dang nga rgyal dang ser sna la sogs pa'i skyon rnams kyi gnas]] rāgadveṣamohāmarṣasaṃrambhamadamānamātsaryādidoṣarajasāmāpātam jā.mā.163ka/189; saṃghaṭṭanam — [[ri dbang rgyal po 'thab pa'i dbyangs dang]] śailendrarājasaṃghaṭṭanaghoṣeṇa ca ga.vyū.276ka/3;  
*saṃ. kalahaḥ — [['thab dang spro ba'i rgyu dag gis]]/ /[[rab tu 'khrug dang dga' bar byed]]// prakupyanti prahṛṣyanti kalahotsavahetubhiḥ  bo.a.9.155; kaliḥ — [['gyed pa ni rtag tu 'thab pa dang rtsod pa'i rgyu mtshan la sems pa ste]] saṃrambhaḥ sadākalivivādanimittacittapradoṣaḥ bo.pa.96kha/62; [[sems can gyi 'thab pa'i rnyog pa rnams kyis]] sattvakalikaluṣaiḥ śi.sa.153kha/148; yuddham — [[glang po che 'thab pa la lta ba la sogs pa la yang]] hastiyuddhadarśanādīnyapi abhi.bhā.212kha/714; vigrahaḥ — [['khrug cing de bzhin dpung 'cha' 'thab pa dang]] ḍamarātha ḍimbāstatha vigrahāśca sa.pu.38ka/67; rā.pa.235ka/130; raṇaḥ — [[mtshon cha len pa la sogs pa ni 'thab pa ste]]/ [['dod chags la sogs pa ni rgyu yin pas 'thab pa'o]]// śastrādānādiraṇahetavo rāgādayo raṇāḥ abhi.sa.bhā. 18kha/24; saṃgrāmaḥ — [[rmi lam du rmis pa'i dgra de'am dgra de dang 'thab pa yod dam]] kiṃ…saṃvidyate svapnāntare śatruḥ, śatruṇā vā sārdhaṃ saṃgrāmaḥ śi.sa.141ka/135; saṃrambhaḥ — [['dod chags dang zhe sdang dang mi bzod pa dang 'thab pa dang dregs pa dang nga rgyal dang ser sna la sogs pa'i skyon rnams kyi gnas]] rāgadveṣamohāmarṣasaṃrambhamadamānamātsaryādidoṣarajasāmāpātam jā.mā.163ka/189; saṃghaṭṭanam — [[ri dbang rgyal po 'thab pa'i dbyangs dang]] śailendrarājasaṃghaṭṭanaghoṣeṇa ca ga.vyū.276ka/3;  
*pā. vigrahaḥ, guṇaviśeṣaḥ — sandhirnā vigraho yānamāsanaṃ dvaidhamāśrayaḥ  ṣaḍguṇāḥ a.ko.2.8.18; anyonyaṃ vigṛhyate virudhyate vigrahaḥ a.vi.2.8.18.
*pā. vigrahaḥ, guṇaviśeṣaḥ — sandhirnā vigraho yānamāsanaṃ dvaidhamāśrayaḥ  ṣaḍguṇāḥ a.ko.2.8.18; anyonyaṃ vigṛhyate virudhyate vigrahaḥ a.vi.2.8.18.
|dictionary=Negi
}}
}}

Latest revision as of 01:25, 28 July 2021

'thab pa
*kri. (saka., avi.)
  1. yudhyate — de dag dang de mtshon chas 'thab pa la sa taiḥ saha śastreṇa yudhyate śi.sa.47ka/45; ākrośati — 'gran dang'thab pa dangsmod pa dang// spardhate…ākrośati… nindati kā.ā.2.61; kalahayati ma.vyu.5228
  2. saṃgrāmayet — mi zhig nyal ba'i rmi lam na dgra dang 'thab pa zhig rmis la puruṣaḥ suptaḥ svapnāntare śatruṇā sārdhaṃ saṃgrāmayet śi.sa.140kha/135;