ba spu

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import of Negi entries Part-1)
 
(CSV import Negi Entries Part-1 Take-2)
 
Line 2: Line 2:
|wylie=ba spu
|wylie=ba spu
|negi-def=roma — [[lus ni gcig pu kho na yi]]/ /[[rdul phran ji snyed yod rnams sam]]/ /[[skra dang ba spu gang dag yod]]/ /[[de dag shes par sus nus 'os]]// ekasyaiva śarīrasya yāvantaḥ paramāṇavaḥ  keśaromāṇi yāvanti kastāni jñātumarhati  ta.sa.114ka/992; [[ba spu'i 'khri shing]] romalatikā a.ka.107kha/64.238; [[rkang pa gser gyi ba spus mtshan]]/ …[[de mthong nas]] taṃ dṛṣṭvā…hemaromāṅkacaraṇam a.ka.237kha/27.32; loma — [[sgrib pa med pa'i ba spu bye ba phrag phyed dang bcas pa'i gsum po rnams kyis dur khrod du 'byung po'i tshogs rnam par dag pa ste]] nirāvaraṇalomabhiḥ sārdhatrikoṭibhiḥ śmaśāne bhūtavṛndaṃ viśuddham vi.pra.60kha/4.106; tanūruham — [[de nas rngon pa de rab tu ya mtshan cher gyur te]]/ [[ba spu zing zhes byed par gyur nas bzhin bzangs la yang smras pa]] atha sa naiṣādaḥ paramavismitamatiḥ saṃhṛṣitatanūruhaḥ sumukhaṃ punaruvāca jā.mā.122kha/141.
|negi-def=roma — [[lus ni gcig pu kho na yi]]/ /[[rdul phran ji snyed yod rnams sam]]/ /[[skra dang ba spu gang dag yod]]/ /[[de dag shes par sus nus 'os]]// ekasyaiva śarīrasya yāvantaḥ paramāṇavaḥ  keśaromāṇi yāvanti kastāni jñātumarhati  ta.sa.114ka/992; [[ba spu'i 'khri shing]] romalatikā a.ka.107kha/64.238; [[rkang pa gser gyi ba spus mtshan]]/ …[[de mthong nas]] taṃ dṛṣṭvā…hemaromāṅkacaraṇam a.ka.237kha/27.32; loma — [[sgrib pa med pa'i ba spu bye ba phrag phyed dang bcas pa'i gsum po rnams kyis dur khrod du 'byung po'i tshogs rnam par dag pa ste]] nirāvaraṇalomabhiḥ sārdhatrikoṭibhiḥ śmaśāne bhūtavṛndaṃ viśuddham vi.pra.60kha/4.106; tanūruham — [[de nas rngon pa de rab tu ya mtshan cher gyur te]]/ [[ba spu zing zhes byed par gyur nas bzhin bzangs la yang smras pa]] atha sa naiṣādaḥ paramavismitamatiḥ saṃhṛṣitatanūruhaḥ sumukhaṃ punaruvāca jā.mā.122kha/141.
|dictionary=Negi
}}
}}

Latest revision as of 02:33, 28 July 2021

ba spu
roma — lus ni gcig pu kho na yi/ /rdul phran ji snyed yod rnams sam/ /skra dang ba spu gang dag yod/ /de dag shes par sus nus 'os// ekasyaiva śarīrasya yāvantaḥ paramāṇavaḥ keśaromāṇi yāvanti kastāni jñātumarhati ta.sa.114ka/992; ba spu'i 'khri shing romalatikā a.ka.107kha/64.238; rkang pa gser gyi ba spus mtshan/ …de mthong nas taṃ dṛṣṭvā…hemaromāṅkacaraṇam a.ka.237kha/27.32; loma — sgrib pa med pa'i ba spu bye ba phrag phyed dang bcas pa'i gsum po rnams kyis dur khrod du 'byung po'i tshogs rnam par dag pa ste nirāvaraṇalomabhiḥ sārdhatrikoṭibhiḥ śmaśāne bhūtavṛndaṃ viśuddham vi.pra.60kha/4.106; tanūruham — de nas rngon pa de rab tu ya mtshan cher gyur te/ ba spu zing zhes byed par gyur nas bzhin bzangs la yang smras pa atha sa naiṣādaḥ paramavismitamatiḥ saṃhṛṣitatanūruhaḥ sumukhaṃ punaruvāca jā.mā.122kha/141.

{{#arraymap:ba spu

|; |@@@ | | }}