bgo bar bya ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import of Negi entries Part-1)
 
(CSV import Negi Entries Part-1 Take-2)
 
Line 5: Line 5:
# vibhajyam — [[bgo bar bya ba'i phung po]] vibhajyarāśiḥ vi.pra.175ka/1.27; bhājayitavyam — [[bgo bar bya ba nyid]] bhājayitavyatā vi.sū.72kha/89  
# vibhajyam — [[bgo bar bya ba'i phung po]] vibhajyarāśiḥ vi.pra.175ka/1.27; bhājayitavyam — [[bgo bar bya ba nyid]] bhājayitavyatā vi.sū.72kha/89  
# *pravicaritavyam — yena yathā gantavyaṃ sthātavyaṃ bhoktavyaṃ pravicaritavyamityevamādi abhi.bhā.216-2/720.
# *pravicaritavyam — yena yathā gantavyaṃ sthātavyaṃ bhoktavyaṃ pravicaritavyamityevamādi abhi.bhā.216-2/720.
|dictionary=Negi
}}
}}

Latest revision as of 02:57, 28 July 2021

bgo bar bya ba
kṛ.
  1. prāvaritavyam — cīvaram … tena kulaputreṇa vā kuladuhitrā vā prāvaritavyam sa.pu.87kha/146; sannaddhavyaḥ — go cha bgo bar bya sannāhaḥ sannaddhavyaḥ bo.pa.19
  2. vibhajyam — bgo bar bya ba'i phung po vibhajyarāśiḥ vi.pra.175ka/1.27; bhājayitavyam — bgo bar bya ba nyid bhājayitavyatā vi.sū.72kha/89
  3. *pravicaritavyam — yena yathā gantavyaṃ sthātavyaṃ bhoktavyaṃ pravicaritavyamityevamādi abhi.bhā.216-2/720.

{{#arraymap:bgo bar bya ba

|; |@@@ | | }}