bgo bsha' byed pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import of Negi entries Part-1)
 
(CSV import Negi Entries Part-1 Take-2)
 
Line 3: Line 3:
|negi-def=* kri. saṃvibhāgaṃ karoti — tataḥ sā dārikā kṛpaṇavanīpakān dṛṣṭvā bhāgasaṃvibhāgaṃ karoti a.śa.206ka/190  
|negi-def=* kri. saṃvibhāgaṃ karoti — tataḥ sā dārikā kṛpaṇavanīpakān dṛṣṭvā bhāgasaṃvibhāgaṃ karoti a.śa.206ka/190  
* saṃ. saṃvibhāgaḥ — [[bgo bsha' byed pa'i ngang tshul can]] saṃvibhāgaśīlaḥ bo.bhū.187kha/249; pañcame parebhyastatsaṃvibhāgaḥ sū.a.223ka/132.
* saṃ. saṃvibhāgaḥ — [[bgo bsha' byed pa'i ngang tshul can]] saṃvibhāgaśīlaḥ bo.bhū.187kha/249; pañcame parebhyastatsaṃvibhāgaḥ sū.a.223ka/132.
|dictionary=Negi
}}
}}

Latest revision as of 02:57, 28 July 2021

bgo bsha' byed pa
* kri. saṃvibhāgaṃ karoti — tataḥ sā dārikā kṛpaṇavanīpakān dṛṣṭvā bhāgasaṃvibhāgaṃ karoti a.śa.206ka/190

{{#arraymap:bgo bsha' byed pa

|; |@@@ | | }}