bkod pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import of Negi entries Part-1)
 
(CSV import Negi Entries Part-1 Take-2)
 
Line 13: Line 13:
# adhyāsaḥ — [[cig car nyid du chos du ma]]/ [[bkod pa dag kyang 'dod de]] yugapannaikadharmāṇāmadhyāsaśca mataḥ kā. ā.1.97;  
# adhyāsaḥ — [[cig car nyid du chos du ma]]/ [[bkod pa dag kyang 'dod de]] yugapannaikadharmāṇāmadhyāsaśca mataḥ kā. ā.1.97;  
* bhū.kā.kṛ. nyastaḥ — [[rang gi sku gzugs ras la bkod]] nyastāṃ svapratimāṃ paṭe a. ka.7.62; [[de gdong chu skyes la mig bkod sa yi bdag po yi]] tadvadanāmbhojanyastanetrasya bhūpateḥ a.ka.66.88; upanyastaḥ ta.pa.25kha/498; saṃnyastaḥ vi.pra.154kha/3.103; niveśitaḥ pra.a.189kha/204; upāttaḥ, upanyastaḥ ta.sa.18ka/197; ropitaḥ — [[byang chub gsum la bkod]] bodhitraye ropitā sū.a.203kha/105; āropitaḥ — [[bdag po phrag bkod pa]] skandhāropitabhartṛkā a.ka.32.43; pratiṣṭhāpitaḥ — [[mya ngan las 'das pa la bkod pa]] nirvāṇe pratiṣṭhāpitāni a.śa. 219ka/202; sthāpitaḥ — [[srung ma dag bkod do]] ārakṣakāḥ…sthāpitāḥ vi.va.214kha/1.90; vyavasthāpitaḥ vi.va.162kha/1.51; dhṛtaḥ — [[rgyal tshab dag gi gnas la bkod]] yauvarājye pade dhṛtaḥ a.ka.45. 51; samarpitaḥ ta.sa.96ka/846; racitaḥ — [['dod pas bkod pa'i don]] icchayā racito'rthaḥ ta.pa.210ka/890; uparacitaḥ ta.pa.43kha/536; āracitaḥ ta.sa.86kha/793; viracitaḥ — tasyā dharma icchāviracitārthatvam ta.pa.211kha/893; khacitaḥ — mauktikaracanākhacitāḥ bo.pa.25.
* bhū.kā.kṛ. nyastaḥ — [[rang gi sku gzugs ras la bkod]] nyastāṃ svapratimāṃ paṭe a. ka.7.62; [[de gdong chu skyes la mig bkod sa yi bdag po yi]] tadvadanāmbhojanyastanetrasya bhūpateḥ a.ka.66.88; upanyastaḥ ta.pa.25kha/498; saṃnyastaḥ vi.pra.154kha/3.103; niveśitaḥ pra.a.189kha/204; upāttaḥ, upanyastaḥ ta.sa.18ka/197; ropitaḥ — [[byang chub gsum la bkod]] bodhitraye ropitā sū.a.203kha/105; āropitaḥ — [[bdag po phrag bkod pa]] skandhāropitabhartṛkā a.ka.32.43; pratiṣṭhāpitaḥ — [[mya ngan las 'das pa la bkod pa]] nirvāṇe pratiṣṭhāpitāni a.śa. 219ka/202; sthāpitaḥ — [[srung ma dag bkod do]] ārakṣakāḥ…sthāpitāḥ vi.va.214kha/1.90; vyavasthāpitaḥ vi.va.162kha/1.51; dhṛtaḥ — [[rgyal tshab dag gi gnas la bkod]] yauvarājye pade dhṛtaḥ a.ka.45. 51; samarpitaḥ ta.sa.96ka/846; racitaḥ — [['dod pas bkod pa'i don]] icchayā racito'rthaḥ ta.pa.210ka/890; uparacitaḥ ta.pa.43kha/536; āracitaḥ ta.sa.86kha/793; viracitaḥ — tasyā dharma icchāviracitārthatvam ta.pa.211kha/893; khacitaḥ — mauktikaracanākhacitāḥ bo.pa.25.
|dictionary=Negi
}}
}}

Latest revision as of 03:01, 28 July 2021

bkod pa
* kri.
  1. ('god pa ityasya bhūta.) nyaveśayat — tāṃ dharmamārge nyaveśayat a.ka.36. 76; a.ka.40.29; nyayuṅkta a.ka.38.3
  2. sthāpyate su.pra.39kha/75; saṃsthāpayati sa.pu.43ka/75;
  • saṃ.
  1. nyāsaḥ i. arpaṇam — rkang pa bkod pa caraṇanyāsaḥ a.ka.66.41; a.ka.32. 42 ii. = bcol ba upanidhiḥ ṅa.ko.297/rā.ko.2.935
  2. upanyāsaḥ — lugs bkod pa'i sgo nas matopanyāsena ta.pa.247ka/209; upakṣepaḥ — bkod pa dang lan upakṣepapariharaḥ pra.vā.4.27; upakramaḥ — rtsod pa bkod pa codyopakramaḥ ta.pa.72kha/597
  3. vinyāsaḥ — yi ge bkod pa varṇavinyāsaḥ kā.ā.1. 47; ri mo bkod pa rekhāvinyāsaḥ a.ka.4.12
  4. vyūhaḥ i. racanā — mchod pa'i bkod pa pūjāvyūhaḥ a.sā.443ka/250; bde ba can gyi bkod pa sukhāvatīvyūhaḥ ka.ta.115 ii. balavinyāsaḥ — yan lag bzhi pa'i dpung gi tshogs kyi bkod pa caturaṅgasya balakāyasya vyūhaḥ a.sā.70kha/39
  5. saṃniveśaḥ a.ka.108. 113; pra.vā.2.230; saṃsthānam ta.pa.90kha/634
  6. sandarbhaḥ, racanā — gzhung shin tu rgyas par bkod pas atigranthavistarasandarbheṇa ta.pa.225kha/166
  7. adhyāsaḥ — cig car nyid du chos du ma/ bkod pa dag kyang 'dod de yugapannaikadharmāṇāmadhyāsaśca mataḥ kā. ā.1.97;

{{#arraymap:bkod pa

|; |@@@ | | }}