bkra shis pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import of Negi entries Part-1)
 
(CSV import Negi Entries Part-1 Take-2)
 
Line 4: Line 4:
# svastikāraḥ — [[zos nas bkra shis pa byas so]] bhuktvā ca svastikāramanukurute kā.vyū.219ka/280; svastyayanam sa.du.201/200  
# svastikāraḥ — [[zos nas bkra shis pa byas so]] bhuktvā ca svastikāramanukurute kā.vyū.219ka/280; svastyayanam sa.du.201/200  
# svastikaḥ i. maṅgalyacihnaviśeṣaḥ — tasmin khalvapi kṣīre śrīvatsasvastikanandyāvartapadmavardhamānādīni maṅgalyāni saṃdṛśyante sma la.vi.132ka/195 ii. nā. yāvasikaḥ la.vi.140kha/207.
# svastikaḥ i. maṅgalyacihnaviśeṣaḥ — tasmin khalvapi kṣīre śrīvatsasvastikanandyāvartapadmavardhamānādīni maṅgalyāni saṃdṛśyante sma la.vi.132ka/195 ii. nā. yāvasikaḥ la.vi.140kha/207.
|dictionary=Negi
}}
}}

Latest revision as of 03:02, 28 July 2021

bkra shis pa
=I. vi. maṅgalam jā.mā.2/1; maṅgalyam jā.mā.325/189; māṅgalyam — bshad pa dam pa bkra shis pa māṅgalyadeśanottamam su.pra. 2ka/2 II. saṃ.
  1. svastikāraḥ — zos nas bkra shis pa byas so bhuktvā ca svastikāramanukurute kā.vyū.219ka/280; svastyayanam sa.du.201/200
  2. svastikaḥ i. maṅgalyacihnaviśeṣaḥ — tasmin khalvapi kṣīre śrīvatsasvastikanandyāvartapadmavardhamānādīni maṅgalyāni saṃdṛśyante sma la.vi.132ka/195 ii. nā. yāvasikaḥ la.vi.140kha/207.

{{#arraymap:bkra shis pa

|; |@@@ | | }}