bla

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import of Negi entries Part-1)
 
(CSV import Negi Entries Part-1 Take-2)
 
Line 7: Line 7:
# bhavatu nāma — [[de lta bu'i rnam pa'i mi dmigs pa las med pa rtogs par 'gyur ba ni bla ste]] bhavatu nāmaivaṃvidhāyā anupalabdherabhāvagatiḥ pra.vṛ.320ka/69;  
# bhavatu nāma — [[de lta bu'i rnam pa'i mi dmigs pa las med pa rtogs par 'gyur ba ni bla ste]] bhavatu nāmaivaṃvidhāyā anupalabdherabhāvagatiḥ pra.vṛ.320ka/69;  
* saṃ. = [[bla ma]] guruḥ — [[mi nyams bla na med pa'i byang chub gnas]]/ /[[chags pa spangs pas 'jig rten spyod btang ba]]/ /[['gro ba'i bla khyod bla ma la gus pas]]/ /[[tha snyad spyod la 'jug pa 'di ni ci]]// anuttarānatyayabodhidhāmnaḥ spṛhāprahāṇorjitalokavṛtteḥ  jagadguroste gurugauraveṇa keyaṃ pravṛttā vyavahāracaryā  a.ka.271ka/101.4.
* saṃ. = [[bla ma]] guruḥ — [[mi nyams bla na med pa'i byang chub gnas]]/ /[[chags pa spangs pas 'jig rten spyod btang ba]]/ /[['gro ba'i bla khyod bla ma la gus pas]]/ /[[tha snyad spyod la 'jug pa 'di ni ci]]// anuttarānatyayabodhidhāmnaḥ spṛhāprahāṇorjitalokavṛtteḥ  jagadguroste gurugauraveṇa keyaṃ pravṛttā vyavahāracaryā  a.ka.271ka/101.4.
|dictionary=Negi
}}
}}

Latest revision as of 03:04, 28 July 2021

bla
* bhū.kā.kṛ. iṣṭaḥ — dam pa rnams ni sems 'khrug pas/ /tshe zad nas ni shi yang bla/ /de bas mkhas pas srog phyir yang/ /yid ni 'khrug par mi 'gyur ro// manaḥ saṃkṣobha eveṣṭo mṛtyurnāyuḥkṣayaḥ satām jīvitārthe'pi nāyānti manaḥkṣobhamato budhāḥ jā.mā.101ka/116;
  • avya.
  1. varam — shi ba bas ni nyam chung bla// mṛtādvaraṃ durbalatā pra.a.141kha/151; de lta bas na btang snyoms su gzhag pa bla'o// tasmādupekṣaiva varam sū.vyā.134ka/8; kāmam — bdag gi rnyed dang bkur sti dang/ /lus dang 'tsho ba med bla zhing/ /dge ba gzhan yang nyams bla yi/ /sems ni nams kyang nyams mi bya// lābhā naśyantu me kāmaṃ satkāraḥ kāyajīvitam naśyatvanyacca kuśalaṃ mā tu cittaṃ kadācana bo.a.11ka/5. 22
  2. ūrdhvam — bla dang 'og dang thad kar mtha' yas pa'i 'jig rten thams cad khyab par byas nas bsgrubs te gnas pa yin te ūrdhvamadhastiryaksarvamanantaṃ lokaṃ smā(?sphā)ritvā upasampadya viharati śrā.bhū.40kha/102
  3. bhavatu nāma — de lta bu'i rnam pa'i mi dmigs pa las med pa rtogs par 'gyur ba ni bla ste bhavatu nāmaivaṃvidhāyā anupalabdherabhāvagatiḥ pra.vṛ.320ka/69;

{{#arraymap:bla

|; |@@@ | | }}