blang ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import of Negi entries Part-1)
 
(CSV import Negi Entries Part-1 Take-2)
 
Line 5: Line 5:
# yācñā — [[mchog blang ba la snyad btags te]]…[[yang de la chos bstan to]]// varayācñāpadeśena punarapyasmai dharmaṃ deśayāmāsa jā.mā.34ka/39; yācanam — [[ma byin na blang ngo]]// yācanamadāne vi.sū.73kha/90; bhikṣaṇam — [[dkon mchog gi don du blang du rung ngo]]// kalpate ratnārthaṃ bhikṣaṇam vi.sū.72ka/89  
# yācñā — [[mchog blang ba la snyad btags te]]…[[yang de la chos bstan to]]// varayācñāpadeśena punarapyasmai dharmaṃ deśayāmāsa jā.mā.34ka/39; yācanam — [[ma byin na blang ngo]]// yācanamadāne vi.sū.73kha/90; bhikṣaṇam — [[dkon mchog gi don du blang du rung ngo]]// kalpate ratnārthaṃ bhikṣaṇam vi.sū.72ka/89  
# ānayanam—[[gal te bum pa'am snyim pas chu+u ci 'dra yang rung ba zhig blang bar 'dod par gyur na ni]] yadi ghaṭenāñjalinā vodakānayanaṃ yathākathaṃcidabhimataṃ syāt pra.vṛ.295ka/40.
# ānayanam—[[gal te bum pa'am snyim pas chu+u ci 'dra yang rung ba zhig blang bar 'dod par gyur na ni]] yadi ghaṭenāñjalinā vodakānayanaṃ yathākathaṃcidabhimataṃ syāt pra.vṛ.295ka/40.
|dictionary=Negi
}}
}}

Latest revision as of 03:05, 28 July 2021

blang ba
saṃ.
  1. pratigrahaḥ — bram ze rnams kyis nor sgrub tu/ /blang ba'i thabs ni rab tu chung// pratigrahakṛśopāyaṃ viprāṇāṃ hi dhanārjanam jā.mā.69kha/81; de nas blang ba blangs nas bkra shis so zhes smras te/ des chu dang til dang gser du bcas pa blangs so// sa pratigrahaṃ tasyopagṛhya svastimupavadyānugṛhītaṃ tena tilapānīyasuvarṇasahitam kā.vyū.215ka/274; grahaṇam — gzhan blang ba la yang ngo// grahaṇe'pyanyasya vi.sū.34kha/44; ādānam — bdag 'dzin yongs su dor ba dang/ /gzhan blang ba ni bsgom par bya// ātmabhāvaparityāgaṃ parādānaṃ ca bhāvayet bo.a.28ka/8.113; nayanam — dad rdzas ni gnas pa dang gzhon nu dang rgan po dag gis blang ngo// abhisārasya niḥśritaistaruṇavṛddhaiśca nayanam vi.sū.100ka/121; āyūhaḥ — khams gsum 'di ni rang gi sems tsam ste/ bdag dang bdag gi dang bral ba/ g.yo ba med pa/ blang ba dang dor ba dang bral ba svacittamātramidaṃ traidhātukamātmātmīyarahitaṃ nirīhamāyūhaniyūhavigatam la.a.87ka/34
  2. yācñā — mchog blang ba la snyad btags teyang de la chos bstan to// varayācñāpadeśena punarapyasmai dharmaṃ deśayāmāsa jā.mā.34ka/39; yācanam — ma byin na blang ngo// yācanamadāne vi.sū.73kha/90; bhikṣaṇam — dkon mchog gi don du blang du rung ngo// kalpate ratnārthaṃ bhikṣaṇam vi.sū.72ka/89
  3. ānayanam—gal te bum pa'am snyim pas chu+u ci 'dra yang rung ba zhig blang bar 'dod par gyur na ni yadi ghaṭenāñjalinā vodakānayanaṃ yathākathaṃcidabhimataṃ syāt pra.vṛ.295ka/40.

{{#arraymap:blang ba

|; |@@@ | | }}