brtse ba med pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import of Negi entries Part-1)
 
(CSV import Negi Entries Part-1 Take-2)
 
Line 6: Line 6:
# = [[brtse ba med pa nyid]] nairghṛṇyam—[[skra ni rab tu 'bal ba'i las dag nyid kyis brtse ba med pa drag po bstan]]// keśonmūlanakarmaṇaiva niśitaṃ nairghṛṇyamāveditam  a.ka.250ka/93.21; [[brtse ba med pa ches shin tu goms pa las rgyu med pa kho nar gzhan gyi sdug phongs la mngon par dga']] atitarāmabhyastanairghṛṇyā akāraṇameva paravyasanābhirāmāḥ ta.pa.297ka/1056; akṛpatvam — [[brtse ba med pa zhes bya ba gang yin pa de nyid de'i nyes pa yin no]]// sa eva hi tasya doṣo yadakṛpatvaṃ nāma pra.a.71ka/79  
# = [[brtse ba med pa nyid]] nairghṛṇyam—[[skra ni rab tu 'bal ba'i las dag nyid kyis brtse ba med pa drag po bstan]]// keśonmūlanakarmaṇaiva niśitaṃ nairghṛṇyamāveditam  a.ka.250ka/93.21; [[brtse ba med pa ches shin tu goms pa las rgyu med pa kho nar gzhan gyi sdug phongs la mngon par dga']] atitarāmabhyastanairghṛṇyā akāraṇameva paravyasanābhirāmāḥ ta.pa.297ka/1056; akṛpatvam — [[brtse ba med pa zhes bya ba gang yin pa de nyid de'i nyes pa yin no]]// sa eva hi tasya doṣo yadakṛpatvaṃ nāma pra.a.71ka/79  
* nā. niṣṭhuraḥ, brāhmaṇaputraḥ — [[nor las byung ba'i grong gnas pa]]/ /[[bram ze dga' ba zhes pa ni]]/ /[[dang po'i rkang pa la brten 'di'i]]/ /[[chung ma rab dga' zhes pa bdag]]/ /[[gnyis pa'i rkang pa la btags pa]]/ /[[bu ni brtse med ces pa yin]]// brāhmaṇasyāsya bhāryā'haṃ pūrvapādāvalambinaḥ  nandanāmnaḥ sunandākhyā vāsavagrāmavāsinaḥ  dvitīyapādasaṃsaktaḥ putro me niṣṭhurābhidhaḥ  a.ka.171kha/19.96.
* nā. niṣṭhuraḥ, brāhmaṇaputraḥ — [[nor las byung ba'i grong gnas pa]]/ /[[bram ze dga' ba zhes pa ni]]/ /[[dang po'i rkang pa la brten 'di'i]]/ /[[chung ma rab dga' zhes pa bdag]]/ /[[gnyis pa'i rkang pa la btags pa]]/ /[[bu ni brtse med ces pa yin]]// brāhmaṇasyāsya bhāryā'haṃ pūrvapādāvalambinaḥ  nandanāmnaḥ sunandākhyā vāsavagrāmavāsinaḥ  dvitīyapādasaṃsaktaḥ putro me niṣṭhurābhidhaḥ  a.ka.171kha/19.96.
|dictionary=Negi
}}
}}

Latest revision as of 03:24, 28 July 2021

brtse ba med pa
* vi. nirdayaḥ — 'chi bdag brtse ba med pa mṛtyuḥ…nirdayaḥ bo.a.12kha/5.67; bdag gi yid/ /yid srubs kyis mnan brtse med du/ /'joms par brtson pa 'di la ltos// paśyed…manmano manmathākrāntaṃ nirdayaṃ hantumudyatam kā.ā.320ka/1.57; shin tu brtse ba med pa atinirdayaḥ sū.a.143kha/21; niṣkṛpaḥ — brtse ba med pa ngan pa'i bdag nyid can gzhan dag gis ni srog chags kyi khyad par nyid phyugs yin no zhes rjod par byed do// anyaistu durātmabhirniṣkṛpaiḥ prāṇiviśeṣa eva paśuriti varṇitam ta.pa.249kha/973; snga dro brtse med khro ba yis/ /mi yi bdag la rdo ba 'phangs// śilāṃ prabhāte cikṣepa nṛpatermanyuniṣkṛpaḥ a.ka.133kha/66. 100; akṛpaḥ — de la brtse tshugs khyad yin nam/ /dmyal sogs bsgrub phyir brtse ba med pa cis// tatkṛpākramato'tha viśeṣo nārakādiracanādakṛpaḥ kim pra.a.42ka/48; nirghṛṇaḥ — de la'ang brtse med blo ldan rnams ni ral gri rnon po'i bya ba rab tu spros// tatrāpi prasaranti nirghṛṇadhiyāṃ nisṃitraśatīkṣṇāḥ kriyāḥ a.ka.316kha/40.110; aghṛṇaḥ — 'jigs rung bsnun pa'i stag bzhin brtse med des// ghorākṛtirvyāghra ivāghṛṇo'sau a.ka.11ka/50.110; krūraḥ mi.ko.88kha
  • saṃ.
  1. adayā — gzhan dag mi skyob pa dangbrtse ba med pa dang mi dga' ba zhes bya ba mi dge ba bcu yin par 'don to// pareṣāmaparitrāṇam…adayā'spṛhā ceti daśākuśalāni paṭhyante ta.pa.315ka/1096
  2. = brtse ba med pa nyid nairghṛṇyam—skra ni rab tu 'bal ba'i las dag nyid kyis brtse ba med pa drag po bstan// keśonmūlanakarmaṇaiva niśitaṃ nairghṛṇyamāveditam a.ka.250ka/93.21; brtse ba med pa ches shin tu goms pa las rgyu med pa kho nar gzhan gyi sdug phongs la mngon par dga' atitarāmabhyastanairghṛṇyā akāraṇameva paravyasanābhirāmāḥ ta.pa.297ka/1056; akṛpatvam — brtse ba med pa zhes bya ba gang yin pa de nyid de'i nyes pa yin no// sa eva hi tasya doṣo yadakṛpatvaṃ nāma pra.a.71ka/79

{{#arraymap:brtse ba med pa

|; |@@@ | | }}