bsgo ba
Jump to navigation
Jump to search
(CSV import of Negi entries Part-1) |
(CSV import Negi Entries Part-1 Take-2) |
||
Line 11: | Line 11: | ||
# vāsanam — ahaṃ kulaputra sarvagandhadhūpavāsanānulepanayuktīḥ prajānāmi yaduta atulagandharājapramukhāḥ ga.vyū.21ka/118; bhāvanam — [[dri zhim pos bsgo'o]] bhāvanaṃ sugandhinā vi.sū.77ka/94 | # vāsanam — ahaṃ kulaputra sarvagandhadhūpavāsanānulepanayuktīḥ prajānāmi yaduta atulagandharājapramukhāḥ ga.vyū.21ka/118; bhāvanam — [[dri zhim pos bsgo'o]] bhāvanaṃ sugandhinā vi.sū.77ka/94 | ||
* bhū.kā.kṛ. ājñaptam — [[gal te bdag gis bsgo ba bzhin du byed na]] madīyamājñaptaṃ yadi kurute kā.vyū. 219kha/281; ājñā dattā — māgadhakānāṃ ca paurāṇāmājñā dattā, ‘bhagavato nagarapraveśe puṣpagandhamālyavilepanaiḥ pūjā kartavyā’ a.śa.57ka/49; tena pauruṣeyāṇāmājñā dattā vi.va.143kha/1.32; ājñā anupradattā — tena svapauruṣeyāṇām ājñā anupradattā, ‘gacchantu bhavantaḥ, avalokayantu kenāyaṃ paṭakaḥ kṣiptaḥ’ a.śa.150kha/140; jñaptaḥ — jñaptastu jñapite a.ko.3.1.96; samādiṣṭam — [[rgyal pos bsgo ba/yang]] [[bgos shig]] rājñā samādiṣṭam punarbhājayata vi.va.158ka/1.46; [[rgyal pos bsgo ba'i mi]] rājasamādiṣṭāḥ puruṣāḥ jā.mā.225/131; samanujñātaḥ — rājñā evamastu iti samanujñātaḥ a.śa.207kha/191; uktaḥ — rājñā uktaḥ, ‘parīkṣyatāmetat padmam’ a.śa.63kha/55; niyuktaḥ — yāvanti kecinmantrā vai… sarve te krodharājasya niyuktā te prakāśitā ma.mū.289kha/448 vi. uddeśakaḥ — [[gnas khang bsgo ba]] vihāroddeśakaḥ ma.vyu.9056; [[zas la bsgo ba]] bhaktoddeśakaḥ ma.vyu.9057. | * bhū.kā.kṛ. ājñaptam — [[gal te bdag gis bsgo ba bzhin du byed na]] madīyamājñaptaṃ yadi kurute kā.vyū. 219kha/281; ājñā dattā — māgadhakānāṃ ca paurāṇāmājñā dattā, ‘bhagavato nagarapraveśe puṣpagandhamālyavilepanaiḥ pūjā kartavyā’ a.śa.57ka/49; tena pauruṣeyāṇāmājñā dattā vi.va.143kha/1.32; ājñā anupradattā — tena svapauruṣeyāṇām ājñā anupradattā, ‘gacchantu bhavantaḥ, avalokayantu kenāyaṃ paṭakaḥ kṣiptaḥ’ a.śa.150kha/140; jñaptaḥ — jñaptastu jñapite a.ko.3.1.96; samādiṣṭam — [[rgyal pos bsgo ba/yang]] [[bgos shig]] rājñā samādiṣṭam punarbhājayata vi.va.158ka/1.46; [[rgyal pos bsgo ba'i mi]] rājasamādiṣṭāḥ puruṣāḥ jā.mā.225/131; samanujñātaḥ — rājñā evamastu iti samanujñātaḥ a.śa.207kha/191; uktaḥ — rājñā uktaḥ, ‘parīkṣyatāmetat padmam’ a.śa.63kha/55; niyuktaḥ — yāvanti kecinmantrā vai… sarve te krodharājasya niyuktā te prakāśitā ma.mū.289kha/448 vi. uddeśakaḥ — [[gnas khang bsgo ba]] vihāroddeśakaḥ ma.vyu.9056; [[zas la bsgo ba]] bhaktoddeśakaḥ ma.vyu.9057. | ||
|dictionary=Negi | |||
}} | }} |
Latest revision as of 02:34, 28 July 2021
- bsgo ba
-
* kri.
- (varta.) ājñāpayati — sa… amātyān ājñāpayati, ‘subhāṣitena me grāmaṇyaḥ prayojanam gaveṣata me subhāṣitam’ a.śa.108ka/98; kathayati — tato rājā kumāramāhūya kathayati, ‘gaccha kumāra daṇḍasahīyaḥ kārvaṭikaṃ sannāmaya’ vi.va.210ka/1.85; ārocayati — etatprakaraṇaṃ bhagavato vistareṇa ārocayati vi.va.135kha/1.25; āmaṃtrayate — dauvārikapuruṣam āmaṃtrayate, ‘na tāvad bhoḥ puruṣānyatīrthyakānāṃ praveśo deyo yāvad buddhapramukhena bhikṣusaṅghena na bhuktam’ vi.va.163ka/1.51
- (vidhyādau) samādideśa — puruṣān samādideśa, ‘gacchataitāṃ pravrajitāmantaḥpuraṃ praveśayata’ jā.mā.224/130; anvādideśa — atha bodhisattvaḥ … svaṃ puruṣamanvādideśa, ‘jñāyatāṃ kimetad’ jā.mā.211/122; ghoṣaṇāḥ kārayāmāsa — iti ghoṣaṇāḥ kārayāmāsa, ‘abhayamabhayado dadāti rājā sthiraśuciśīladhanāya sajjanāya’ jā.mā.125/73
- saṃ.
- ājñā — kṛtajñatayā ca laghulaghveva ājñām anuvartante bo.bhū.19kha/21; ājñāpanam — parājñāpane ca sevāyām vi.sū.13kha/15; ājñaptiḥ — parājñaptisaṃcetanīyatā yathā kaścidanicchannapi paraiḥ balād ājñāpyamāno'bhisandhāya akuśalamācarati abhi.sa. bhā.46kha/64; uktiḥ — bsgo ba de las 'da' bar mi bya'o naināmuktimatilaṅghayet vi.sū.59ka/75
- jñaptiḥ — akālapreṣaṇam akālajñaptiṃ dadāti śi.sa.37ka/35; vijñaptiḥ — tulyena tattuṣṭikṛtā vā pratigrahe vijñaptyā cīvarasya anāpattiḥ vi.sū.24ka/29
- niyogaḥ — ston pas bsgo na'o niyogopadeśaḥ vi.sū.17kha/20; udyojanam — bsgo na nyes byas so duṣkṛtamudyojanasya vi.sū.16ka/18; udyojanaṃ ca pariveṣaṇe'tipattau kālasya vi.sū.46ka/58; samādāpanam — abhedaḥ kāyatatsaṃbaddhamuktaparasamādāpanānām vi.sū.17ka/19
- sthāpanam — dvārapālasya etadarthaṃ sthāpanam apraveśārthaṃ ca bhikṣoḥ vi.sū.6kha/6
- vāsanam — ahaṃ kulaputra sarvagandhadhūpavāsanānulepanayuktīḥ prajānāmi yaduta atulagandharājapramukhāḥ ga.vyū.21ka/118; bhāvanam — dri zhim pos bsgo'o bhāvanaṃ sugandhinā vi.sū.77ka/94
- bhū.kā.kṛ. ājñaptam — gal te bdag gis bsgo ba bzhin du byed na madīyamājñaptaṃ yadi kurute kā.vyū. 219kha/281; ājñā dattā — māgadhakānāṃ ca paurāṇāmājñā dattā, ‘bhagavato nagarapraveśe puṣpagandhamālyavilepanaiḥ pūjā kartavyā’ a.śa.57ka/49; tena pauruṣeyāṇāmājñā dattā vi.va.143kha/1.32; ājñā anupradattā — tena svapauruṣeyāṇām ājñā anupradattā, ‘gacchantu bhavantaḥ, avalokayantu kenāyaṃ paṭakaḥ kṣiptaḥ’ a.śa.150kha/140; jñaptaḥ — jñaptastu jñapite a.ko.3.1.96; samādiṣṭam — rgyal pos bsgo ba/yang bgos shig rājñā samādiṣṭam punarbhājayata vi.va.158ka/1.46; rgyal pos bsgo ba'i mi rājasamādiṣṭāḥ puruṣāḥ jā.mā.225/131; samanujñātaḥ — rājñā evamastu iti samanujñātaḥ a.śa.207kha/191; uktaḥ — rājñā uktaḥ, ‘parīkṣyatāmetat padmam’ a.śa.63kha/55; niyuktaḥ — yāvanti kecinmantrā vai… sarve te krodharājasya niyuktā te prakāśitā ma.mū.289kha/448 vi. uddeśakaḥ — gnas khang bsgo ba vihāroddeśakaḥ ma.vyu.9056; zas la bsgo ba bhaktoddeśakaḥ ma.vyu.9057.
{{#arraymap:bsgo ba
|; |@@@ | | }}