bsnyad pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import of Negi entries Part-1)
 
(CSV import Negi Entries Part-1 Take-2)
 
Line 4: Line 4:
 
* bhū.kā.kṛ. varṇitam — prāguktadoṣadvayaprasaṅgāditi yaducyate, tadapi nirākṛtaṃ bhavati; tadupayogasya varṇitatvāt nāprastutābhidhānam bo.pa.1.1; ākhyātam śa.ko.510; samākhyātam — tena paricārikā pṛṣṭā—kimidamiti  tayā samākhyātam a.śa.72ka/63; lapitam — [[legs par bsnyad pa]] sulapitam bo.bhū.57ka/67; āveditam — preṣyairvistareṇa sa vṛtānta āveditaḥ a.śa.211ka/194; niveditam — [[bsnyad par bya]] nivedayāmi a.śa.182kha/168; udbhāvitam — nirādhṛṣyatvādanyatīrthyaiḥ bhagavato yathākramaṃ caturvidhaṃ vaiśāradyamudbhāvitam sū.a. 258ka/178; sūcitam — kṣayādyāvatprajānāmītyanenāpraṇāśatadupāyāpadeśena tadviparītalakṣaṇapraṇāśatadupāyau sūcitau bhavataḥ abhi.sa.bhā.106ka/143;  
 
* bhū.kā.kṛ. varṇitam — prāguktadoṣadvayaprasaṅgāditi yaducyate, tadapi nirākṛtaṃ bhavati; tadupayogasya varṇitatvāt nāprastutābhidhānam bo.pa.1.1; ākhyātam śa.ko.510; samākhyātam — tena paricārikā pṛṣṭā—kimidamiti  tayā samākhyātam a.śa.72ka/63; lapitam — [[legs par bsnyad pa]] sulapitam bo.bhū.57ka/67; āveditam — preṣyairvistareṇa sa vṛtānta āveditaḥ a.śa.211ka/194; niveditam — [[bsnyad par bya]] nivedayāmi a.śa.182kha/168; udbhāvitam — nirādhṛṣyatvādanyatīrthyaiḥ bhagavato yathākramaṃ caturvidhaṃ vaiśāradyamudbhāvitam sū.a. 258ka/178; sūcitam — kṣayādyāvatprajānāmītyanenāpraṇāśatadupāyāpadeśena tadviparītalakṣaṇapraṇāśatadupāyau sūcitau bhavataḥ abhi.sa.bhā.106ka/143;  
 
* saṃ. samākhyānam — hetustasminneva sādhye'pratītasyārthasya saṃpratyayanimittaṃ pratyakṣopalambhānupalambhasamākhyānam abhi.sa.bhā.112kha/151; nivedanam — [[su la bsnyad par bya]] kasya nivedayeyam a.śa.182kha/168; kathā — anena kathāsāṃkathyaviniścayena prajñāyāṃ sambhāvanā bhavati pareṣāṃ niyogādanena tattvamadhigataṃ tathā hyupaśamasaṃsaktaṃ suviniścitā'viruddhārthaṃ sphuṭārthaṃ vacanamidamiti ma.ṭī.278kha/138.
 
* saṃ. samākhyānam — hetustasminneva sādhye'pratītasyārthasya saṃpratyayanimittaṃ pratyakṣopalambhānupalambhasamākhyānam abhi.sa.bhā.112kha/151; nivedanam — [[su la bsnyad par bya]] kasya nivedayeyam a.śa.182kha/168; kathā — anena kathāsāṃkathyaviniścayena prajñāyāṃ sambhāvanā bhavati pareṣāṃ niyogādanena tattvamadhigataṃ tathā hyupaśamasaṃsaktaṃ suviniścitā'viruddhārthaṃ sphuṭārthaṃ vacanamidamiti ma.ṭī.278kha/138.
 +
|dictionary=Negi
 
}}
 
}}

Latest revision as of 03:49, 28 July 2021

bsnyad pa
prā. = bshad pa
  • bhū.kā.kṛ. varṇitam — prāguktadoṣadvayaprasaṅgāditi yaducyate, tadapi nirākṛtaṃ bhavati; tadupayogasya varṇitatvāt nāprastutābhidhānam bo.pa.1.1; ākhyātam śa.ko.510; samākhyātam — tena paricārikā pṛṣṭā—kimidamiti tayā samākhyātam a.śa.72ka/63; lapitam — legs par bsnyad pa sulapitam bo.bhū.57ka/67; āveditam — preṣyairvistareṇa sa vṛtānta āveditaḥ a.śa.211ka/194; niveditam — bsnyad par bya nivedayāmi a.śa.182kha/168; udbhāvitam — nirādhṛṣyatvādanyatīrthyaiḥ bhagavato yathākramaṃ caturvidhaṃ vaiśāradyamudbhāvitam sū.a. 258ka/178; sūcitam — kṣayādyāvatprajānāmītyanenāpraṇāśatadupāyāpadeśena tadviparītalakṣaṇapraṇāśatadupāyau sūcitau bhavataḥ abhi.sa.bhā.106ka/143;
  • saṃ. samākhyānam — hetustasminneva sādhye'pratītasyārthasya saṃpratyayanimittaṃ pratyakṣopalambhānupalambhasamākhyānam abhi.sa.bhā.112kha/151; nivedanam — su la bsnyad par bya kasya nivedayeyam a.śa.182kha/168; kathā — anena kathāsāṃkathyaviniścayena prajñāyāṃ sambhāvanā bhavati pareṣāṃ niyogādanena tattvamadhigataṃ tathā hyupaśamasaṃsaktaṃ suviniścitā'viruddhārthaṃ sphuṭārthaṃ vacanamidamiti ma.ṭī.278kha/138.

{{#arraymap:bsnyad pa

|; |@@@ | | }}