btsal bar bya

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import of Negi entries Part-1)
 
(CSV import Negi Entries Part-1 Take-2)
 
Line 5: Line 5:
# mṛgayāmi — [[bdag gi lus 'di tshang bar yod bzhin du]]/ /[[ci phyir gzhan las sha ni btsal bar bya]]// saṃvidyamāne sakale śarīre kasmātparasmānmṛgayāmi māṃsam  jā.mā.5ka/4  
# mṛgayāmi — [[bdag gi lus 'di tshang bar yod bzhin du]]/ /[[ci phyir gzhan las sha ni btsal bar bya]]// saṃvidyamāne sakale śarīre kasmātparasmānmṛgayāmi māṃsam  jā.mā.5ka/4  
* kṛ. paryeṣitavyaḥ — [[ji ltar btsal bar bya ba de bzhin du bdag nyid kyis rgyu skud pa blangs pa nye dur mi 'ong ba'i tha ga pa la 'thag tu 'jug pa]] yathā paryeṣitavyānyevaṃ svayaṃ yācitena sūtreṇājñātibhistantuvāyairvāyayitavyāni bo.bhū.89ka/113; gaveṣitavyaḥ — [[sangs rgyas theg pa nyid ni btsal bar bya]]// bauddhaṃ tu yānaṃ va gaveṣitavyam sa.pu.36kha/64; eṣṭavyaḥ—[['phags pa rab 'byor 'di la chos nyan pa rang bzhin ji lta bu zhig btsal bar bya]] kiṃrūpā asya āryasubhūterdhārmaśravaṇikā eṣṭavyāḥ a.sā.35ka/20; anveṣṭavyaḥ — [[bden pa'i ngag can bden pa'i kun tu rtog pa can bden pa'i 'dod pa can gang yin pa de btsal bar bya]] yaḥ satyavāk satyasaṅkalpaḥ satyakāmaḥ so'nveṣṭavyaḥ ta.pa.268kha/1006; eṣaṇīyaḥ — [[yang dang yang du btsal bar bya ba yin pa'i phyir phangs pa]] punaḥ punareṣaṇīyatvāt kāntā abhi.sphu.219ka/998; anveṣaṇīyaḥ — [[bris sku dang sku gzugs dang glegs bam bri ba'i slad du nye gnas chos smra ba btsal bar bya ste]] paṭapustakapratimālikhanāya upasthāpako dharmabhāṇako'nveṣaṇīyaḥ vi.pra.87kha/4. 233; gaveṣaṇīyaḥ — [[thog mar zhi gnas btsal bya]] śamathaḥ prathamaṃ gaveṣaṇīyaḥ bo.a.23kha/8.4.
* kṛ. paryeṣitavyaḥ — [[ji ltar btsal bar bya ba de bzhin du bdag nyid kyis rgyu skud pa blangs pa nye dur mi 'ong ba'i tha ga pa la 'thag tu 'jug pa]] yathā paryeṣitavyānyevaṃ svayaṃ yācitena sūtreṇājñātibhistantuvāyairvāyayitavyāni bo.bhū.89ka/113; gaveṣitavyaḥ — [[sangs rgyas theg pa nyid ni btsal bar bya]]// bauddhaṃ tu yānaṃ va gaveṣitavyam sa.pu.36kha/64; eṣṭavyaḥ—[['phags pa rab 'byor 'di la chos nyan pa rang bzhin ji lta bu zhig btsal bar bya]] kiṃrūpā asya āryasubhūterdhārmaśravaṇikā eṣṭavyāḥ a.sā.35ka/20; anveṣṭavyaḥ — [[bden pa'i ngag can bden pa'i kun tu rtog pa can bden pa'i 'dod pa can gang yin pa de btsal bar bya]] yaḥ satyavāk satyasaṅkalpaḥ satyakāmaḥ so'nveṣṭavyaḥ ta.pa.268kha/1006; eṣaṇīyaḥ — [[yang dang yang du btsal bar bya ba yin pa'i phyir phangs pa]] punaḥ punareṣaṇīyatvāt kāntā abhi.sphu.219ka/998; anveṣaṇīyaḥ — [[bris sku dang sku gzugs dang glegs bam bri ba'i slad du nye gnas chos smra ba btsal bar bya ste]] paṭapustakapratimālikhanāya upasthāpako dharmabhāṇako'nveṣaṇīyaḥ vi.pra.87kha/4. 233; gaveṣaṇīyaḥ — [[thog mar zhi gnas btsal bya]] śamathaḥ prathamaṃ gaveṣaṇīyaḥ bo.a.23kha/8.4.
|dictionary=Negi
}}
}}

Latest revision as of 03:59, 28 July 2021

btsal bar bya
* kri.
  1. parīcchet — dbyar gyi ras chen btsal bar bya'o// varṣāśāṭīṃ parīcchet vi.sū.28ka/35
  2. mṛgayāmi — bdag gi lus 'di tshang bar yod bzhin du/ /ci phyir gzhan las sha ni btsal bar bya// saṃvidyamāne sakale śarīre kasmātparasmānmṛgayāmi māṃsam jā.mā.5ka/4

{{#arraymap:btsal bar bya

|; |@@@ | | }}