btsas pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import of Negi entries Part-1)
 
(CSV import Negi Entries Part-1 Take-2)
 
Line 4: Line 4:
* saṃ. prasūtiḥ — [[bdag nyid bram ze mo'i mngal du btsas pa la dmigs nas]] ātmano brāhmaṇīgarbhaprasūtimālambya ta.pa.322kha/1112; jātiḥ — [[de btsas pa'i btsas ston byas te]] tasya jātau jātimahaṃ kṛtvā a. śa.126kha/116; [[mi gzhan zhig btsas nas lo nyi shu rtsa lnga lon pa]] kaścideva puruṣaḥ…pañcaviṃśativarṣo jātyā bhavet sa.pu.116kha/186; janma — [[btsas pa'i skar ma'i gnod pa dang]]/ /[[phung po'i las kyi 'jigs 'byung dang]]/ …/[['jigs pa mi bzad zhi gyur cig]]// nakṣatrajanmapīḍā vā rāśikarmabhayāvaham …śāmyantu bhayadāruṇā  su. pra.29ka/56  
* saṃ. prasūtiḥ — [[bdag nyid bram ze mo'i mngal du btsas pa la dmigs nas]] ātmano brāhmaṇīgarbhaprasūtimālambya ta.pa.322kha/1112; jātiḥ — [[de btsas pa'i btsas ston byas te]] tasya jātau jātimahaṃ kṛtvā a. śa.126kha/116; [[mi gzhan zhig btsas nas lo nyi shu rtsa lnga lon pa]] kaścideva puruṣaḥ…pañcaviṃśativarṣo jātyā bhavet sa.pu.116kha/186; janma — [[btsas pa'i skar ma'i gnod pa dang]]/ /[[phung po'i las kyi 'jigs 'byung dang]]/ …/[['jigs pa mi bzad zhi gyur cig]]// nakṣatrajanmapīḍā vā rāśikarmabhayāvaham …śāmyantu bhayadāruṇā  su. pra.29ka/56  
* bhū.kā.kṛ. jātaḥ — [[gang gi nyin par khye'u de btsas pa]] yatra ca divase dārako jātaḥ a.śa.228kha/211; [[bus pa btsas shing btsas pa rnams 'phrog par bgyid lags na]] jātāni jātānyapatyānyapaharati vi. va.129ka/1.18; sūtaḥ — [[shi dang btsas pa'i khyim zas dang]]/ /[[dga' dang mdza' dang ldan pa dang]]/ /[[dge slong dge slong ma dang 'dres]]/ /[[rnal 'byor can la de mi rung]]// mṛtasūtakulānnaṃ ca mitraprītisamanvitam  bhikṣubhikṣuṇisaṃsṛṣṭaṃ na tatkalpati yoginām  la.a.171kha/129; prasūtaḥ — [[btsas ma thag tu sus kyang ma bstan par]]/ /[[nu zho 'thung bar rtsol bar byed pa dang]]// vinopadeśātpratipadyate yatprasūtamātraḥ stanapānayatnam  jā.mā.174kha/202; [[bu thu bo gzhon nu btsun mo dam pa las btsas pa]] putro jyeṣṭhaḥ kumāro'gryamahiṣīprasūtaḥ da.bhū.264kha/57.
* bhū.kā.kṛ. jātaḥ — [[gang gi nyin par khye'u de btsas pa]] yatra ca divase dārako jātaḥ a.śa.228kha/211; [[bus pa btsas shing btsas pa rnams 'phrog par bgyid lags na]] jātāni jātānyapatyānyapaharati vi. va.129ka/1.18; sūtaḥ — [[shi dang btsas pa'i khyim zas dang]]/ /[[dga' dang mdza' dang ldan pa dang]]/ /[[dge slong dge slong ma dang 'dres]]/ /[[rnal 'byor can la de mi rung]]// mṛtasūtakulānnaṃ ca mitraprītisamanvitam  bhikṣubhikṣuṇisaṃsṛṣṭaṃ na tatkalpati yoginām  la.a.171kha/129; prasūtaḥ — [[btsas ma thag tu sus kyang ma bstan par]]/ /[[nu zho 'thung bar rtsol bar byed pa dang]]// vinopadeśātpratipadyate yatprasūtamātraḥ stanapānayatnam  jā.mā.174kha/202; [[bu thu bo gzhon nu btsun mo dam pa las btsas pa]] putro jyeṣṭhaḥ kumāro'gryamahiṣīprasūtaḥ da.bhū.264kha/57.
|dictionary=Negi
}}
}}

Latest revision as of 03:59, 28 July 2021

btsas pa
* kri. ( btsa' ba ityasyā bhūta.) asūta — zas chag mang pos gdungs gyur pa/ /dka' las chen pos bu tsha btsas// bahūpavāsasantaptā kṛcchreṇāsūta potakān a.ka.17ka/51.35; bu btsas asūta dārakam a.ka.126ka/66.7; ajāyata — bu zhig bsod nams dag gis btsas// ajāyata sutastasya puṇyaiḥ a.ka.164ka/19.4

{{#arraymap:btsas pa

|; |@@@ | | }}