byang ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import of Negi entries Part-1)
 
(CSV import Negi Entries Part-1 Take-2)
 
Line 4: Line 4:
* vi. kṛtāvī — [[gnas lnga la byang bar gyur to]]// pañcasu sthāneṣu kṛtāvī saṃvṛttaḥ vi.va.207kha/1.82; niṣṇātaḥ ma.vyu.2897 (52kha); paricitaḥ mi. ko.124kha; vinītaḥ — [[sdig can nga'i dge slong gnas brtan dul ba gsal ba byang ba]]… [[ma byung gi bar de srid du nga yongs su mya ngan las mi 'da'o]]// na tāvadahaṃ pāpīyān parinirvāsyāmi yāvanme na sthavirā bhikṣavo bhaviṣyanti dāntā vyaktā vinītāḥ la.vi.180kha/274;  
* vi. kṛtāvī — [[gnas lnga la byang bar gyur to]]// pañcasu sthāneṣu kṛtāvī saṃvṛttaḥ vi.va.207kha/1.82; niṣṇātaḥ ma.vyu.2897 (52kha); paricitaḥ mi. ko.124kha; vinītaḥ — [[sdig can nga'i dge slong gnas brtan dul ba gsal ba byang ba]]… [[ma byung gi bar de srid du nga yongs su mya ngan las mi 'da'o]]// na tāvadahaṃ pāpīyān parinirvāsyāmi yāvanme na sthavirā bhikṣavo bhaviṣyanti dāntā vyaktā vinītāḥ la.vi.180kha/274;  
* bhū.kā.kṛ. vyutpannaḥ — [[de la gal te 'brel pa dngos por gyur pa ma yin na de'i tshe skyes bu thams cad tha snyad la byang yang don nges par 'dzin par mi 'gyur ro]]// tatra yadi vastubhūtaḥ sambandho na syāt, tadā sarva eva puruṣo vyutpannavyavahāro nārthamavadhārayet ta.pa.154kha/762.
* bhū.kā.kṛ. vyutpannaḥ — [[de la gal te 'brel pa dngos por gyur pa ma yin na de'i tshe skyes bu thams cad tha snyad la byang yang don nges par 'dzin par mi 'gyur ro]]// tatra yadi vastubhūtaḥ sambandho na syāt, tadā sarva eva puruṣo vyutpannavyavahāro nārthamavadhārayet ta.pa.154kha/762.
|dictionary=Negi
}}
}}

Latest revision as of 03:07, 28 July 2021

byang ba
* saṃ. abhyāsaḥ — der ming dang don goms pa ni sgra don byang ba'o// tatra nāmārthabhāvanā śabdārthābhyāsaḥ ta.pa.2kha/450;

{{#arraymap:byang ba

|; |@@@ | | }}