cham pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import of Negi entries Part-1)
 
(CSV import Negi Entries Part-1 Take-2)
 
Line 2: Line 2:
|wylie=cham pa
|wylie=cham pa
|negi-def=pā. pīnasaḥ, rogabhedaḥ — cavyāmlavetasakaṭutrayatintiḍīkatālīsajīrakatugādahanaiḥ samāṃśaiḥ  cūrṇaṃ guḍapramuditaṃ trisugandhayuktaṃ vaisvaryapīnasakaphāruciṣu praśastam yo.śa.31; pratiśyā, oyaḥ, oyanam yo.śa. 104; *prasekaḥ yo.śa.17.
|negi-def=pā. pīnasaḥ, rogabhedaḥ — cavyāmlavetasakaṭutrayatintiḍīkatālīsajīrakatugādahanaiḥ samāṃśaiḥ  cūrṇaṃ guḍapramuditaṃ trisugandhayuktaṃ vaisvaryapīnasakaphāruciṣu praśastam yo.śa.31; pratiśyā, oyaḥ, oyanam yo.śa. 104; *prasekaḥ yo.śa.17.
|dictionary=Negi
}}
}}

Latest revision as of 04:28, 28 July 2021

cham pa
pā. pīnasaḥ, rogabhedaḥ — cavyāmlavetasakaṭutrayatintiḍīkatālīsajīrakatugādahanaiḥ samāṃśaiḥ cūrṇaṃ guḍapramuditaṃ trisugandhayuktaṃ vaisvaryapīnasakaphāruciṣu praśastam yo.śa.31; pratiśyā, oyaḥ, oyanam yo.śa. 104; *prasekaḥ yo.śa.17.

{{#arraymap:cham pa

|; |@@@ | | }}