ched

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import of Negi entries Part-1)
 
(CSV import Negi Entries Part-1 Take-2)
 
Line 3: Line 3:
|negi-def=* saṃ. adhikāraḥ — mahārthā ātmaparahitādhikārāt sū.a.139ka/15; *ādhipateyam — [[de'i ched kyi chos bshad pa'i phyir]] tadadhi(tadādhi ?)pateyadharmadeśanārtham sū.a.177ka/71;  
|negi-def=* saṃ. adhikāraḥ — mahārthā ātmaparahitādhikārāt sū.a.139ka/15; *ādhipateyam — [[de'i ched kyi chos bshad pa'i phyir]] tadadhi(tadādhi ?)pateyadharmadeśanārtham sū.a.177ka/71;  
* pā. samuddeśaḥ — ālambanaṃ samuddeśaḥ sannāhaprasthitikriye  sambhārāśca saniryāṇāḥ sarvākārajñatā muneḥ abhi.a.1.7.
* pā. samuddeśaḥ — ālambanaṃ samuddeśaḥ sannāhaprasthitikriye  sambhārāśca saniryāṇāḥ sarvākārajñatā muneḥ abhi.a.1.7.
|dictionary=Negi
}}
}}

Latest revision as of 04:30, 28 July 2021

ched
* saṃ. adhikāraḥ — mahārthā ātmaparahitādhikārāt sū.a.139ka/15; *ādhipateyam — de'i ched kyi chos bshad pa'i phyir tadadhi(tadādhi ?)pateyadharmadeśanārtham sū.a.177ka/71;
  • pā. samuddeśaḥ — ālambanaṃ samuddeśaḥ sannāhaprasthitikriye sambhārāśca saniryāṇāḥ sarvākārajñatā muneḥ abhi.a.1.7.

{{#arraymap:ched

|; |@@@ | | }}