chos mtshungs pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import of Negi entries Part-1)
 
(CSV import Negi Entries Part-1 Take-2)
 
Line 5: Line 5:
# sādharmyam — ratnasādharmyamasya darśayannāha ta.pa.302kha/1063; tāsāṃ yathākramaṃ tribhirekena ca kāraṇena caturvidhamādityasādharmyaṃ paridīpitam ra.vi.106ka/58;  
# sādharmyam — ratnasādharmyamasya darśayannāha ta.pa.302kha/1063; tāsāṃ yathākramaṃ tribhirekena ca kāraṇena caturvidhamādityasādharmyaṃ paridīpitam ra.vi.106ka/58;  
* pā. dharmasamatā, samatābhedaḥ — katamāṃ caturvidhāṃ samatāṃ saṃdhāya ? yaduta akṣarasamatāṃ vāksamatāṃ dharmasamatāṃ kāyasamatāṃ ca la.a.111kha/58.
* pā. dharmasamatā, samatābhedaḥ — katamāṃ caturvidhāṃ samatāṃ saṃdhāya ? yaduta akṣarasamatāṃ vāksamatāṃ dharmasamatāṃ kāyasamatāṃ ca la.a.111kha/58.
|dictionary=Negi
}}
}}

Latest revision as of 04:41, 28 July 2021

chos mtshungs pa
* vi. sadharmā — anye tvīśasadharmāṇaṃ puruṣaṃ lokakāraṇam kalpayanti ta.sa.7kha/96;
  • saṃ.
  1. sādharmyam — ratnasādharmyamasya darśayannāha ta.pa.302kha/1063; tāsāṃ yathākramaṃ tribhirekena ca kāraṇena caturvidhamādityasādharmyaṃ paridīpitam ra.vi.106ka/58;
  • pā. dharmasamatā, samatābhedaḥ — katamāṃ caturvidhāṃ samatāṃ saṃdhāya ? yaduta akṣarasamatāṃ vāksamatāṃ dharmasamatāṃ kāyasamatāṃ ca la.a.111kha/58.

{{#arraymap:chos mtshungs pa

|; |@@@ | | }}