chu sngon

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import of Negi entries Part-1)
 
(CSV import Negi Entries Part-1 Take-2)
 
Line 4: Line 4:
# samudraḥ — nīlodanāmābdhī raktākṣo yatra rākṣasaḥ a.ka.6.73  
# samudraḥ — nīlodanāmābdhī raktākṣo yatra rākṣasaḥ a.ka.6.73  
# parvataḥ — nīlodanāmādrirnīlagrīvaḥ kṣapācaraḥ  pradīptanetro yatra āste rakṣasāṃ pañcabhiḥ śataiḥ a.ka.6.74.
# parvataḥ — nīlodanāmādrirnīlagrīvaḥ kṣapācaraḥ  pradīptanetro yatra āste rakṣasāṃ pañcabhiḥ śataiḥ a.ka.6.74.
|dictionary=Negi
}}
}}

Latest revision as of 04:48, 28 July 2021

chu sngon
nā. nīlodaḥ
  1. samudraḥ — nīlodanāmābdhī raktākṣo yatra rākṣasaḥ a.ka.6.73
  2. parvataḥ — nīlodanāmādrirnīlagrīvaḥ kṣapācaraḥ pradīptanetro yatra āste rakṣasāṃ pañcabhiḥ śataiḥ a.ka.6.74.

{{#arraymap:chu sngon

|; |@@@ | | }}