chums pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import of Negi entries Part-1)
 
(CSV import Negi Entries Part-1 Take-2)
 
Line 3: Line 3:
|negi-def=* saṃ. niyantiḥ — ye anekaparyāyeṇa kāmarāgaṃ kāmacchandaṃ kāmālayaṃ kāmaniyantiṃ kāmādhyavasānaṃ vigarhanti śrā.bhū.42ka/102;  
|negi-def=* saṃ. niyantiḥ — ye anekaparyāyeṇa kāmarāgaṃ kāmacchandaṃ kāmālayaṃ kāmaniyantiṃ kāmādhyavasānaṃ vigarhanti śrā.bhū.42ka/102;  
* vi. gṛddhaḥ — raktaḥ paribhuṃkte saktaḥ gṛddho grathito mūrchito'dhyavasito'dhyavasāyamāpannaḥ śrā.bhū.37ka/89; saktaḥ ma.vyu.2192.
* vi. gṛddhaḥ — raktaḥ paribhuṃkte saktaḥ gṛddho grathito mūrchito'dhyavasito'dhyavasāyamāpannaḥ śrā.bhū.37ka/89; saktaḥ ma.vyu.2192.
|dictionary=Negi
}}
}}

Latest revision as of 04:50, 28 July 2021

chums pa
* saṃ. niyantiḥ — ye anekaparyāyeṇa kāmarāgaṃ kāmacchandaṃ kāmālayaṃ kāmaniyantiṃ kāmādhyavasānaṃ vigarhanti śrā.bhū.42ka/102;
  • vi. gṛddhaḥ — raktaḥ paribhuṃkte saktaḥ gṛddho grathito mūrchito'dhyavasito'dhyavasāyamāpannaḥ śrā.bhū.37ka/89; saktaḥ ma.vyu.2192.

{{#arraymap:chums pa

|; |@@@ | | }}