cod pan can

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import of Negi entries Part-1)
 
(CSV import Negi Entries Part-1 Take-2)
 
Line 5: Line 5:
# śikhī — pañcaviṃśatitattvajño yatra kutrāśrame rataḥ  jaṭī muṇḍī śikhī vāpi mucyate nātra saṃśayaḥ ta.pa.147kha/21;  
# śikhī — pañcaviṃśatitattvajño yatra kutrāśrame rataḥ  jaṭī muṇḍī śikhī vāpi mucyate nātra saṃśayaḥ ta.pa.147kha/21;  
* nā. kirīṭī, kinnararājaḥ — anekāni ca kinnararājaśatasahasrāṇi sannipatitāni  tadyathā sumukhaśca kinnararājaḥ ratna(?)kirīṭī ca kinnararājaḥ kā.sū.201ka/258.
* nā. kirīṭī, kinnararājaḥ — anekāni ca kinnararājaśatasahasrāṇi sannipatitāni  tadyathā sumukhaśca kinnararājaḥ ratna(?)kirīṭī ca kinnararājaḥ kā.sū.201ka/258.
|dictionary=Negi
}}
}}

Latest revision as of 04:53, 28 July 2021

cod pan can
* vi.
  1. kirīṭī — na hi citrāṅgado yaḥ sa devadatta ityuktaḥ kaścit kālāntareṇa taṃ citrāṅgadaśabdaṃ cārukirīṭini yajñadatte pratipadyate ta.pa.51kha/553
  2. śikhī — pañcaviṃśatitattvajño yatra kutrāśrame rataḥ jaṭī muṇḍī śikhī vāpi mucyate nātra saṃśayaḥ ta.pa.147kha/21;
  • nā. kirīṭī, kinnararājaḥ — anekāni ca kinnararājaśatasahasrāṇi sannipatitāni tadyathā sumukhaśca kinnararājaḥ ratna(?)kirīṭī ca kinnararājaḥ kā.sū.201ka/258.

{{#arraymap:cod pan can

|; |@@@ | | }}