brnyas par byed pa

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 03:21, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Entries Part-1 Take-2)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
brnyas par byed pa
* kri. paribhavati — nāhamāyuṣmanto yuṣmākaṃ paribhavāmi sa.pu.140kha/225; avasādayati — bodhisattvaḥ… nāpavadati nāvasādayati sa.pu.106kha/171; avamanyati — dharmadharā bhuvi ye tu bhavanti pūjita sarvajageṣu bhavanti avamanyati tāni ājñaḥ (?) tena sa vindati duḥkhamanantam rā.pa.236kha/132; avamanyate — 'on te bdag 'di'i gso bya min/ ci phyir bdag la brnyas pa byed athāhamacikitsyo'sya kasmānmāmavamanyase bo.a.8.145;
  • saṃ. avamanyanā — so avamanyana manyana tyaktvā yujyati bodhipathe satataṃ ca rā.pa.237ka/132;
  • kṛ. avamanyamānaḥ — bodhisattvān mahāsattvān dṛṣṭvā abhimānamutpādya avamanyamānastathārūpāṇi kalyāṇamitrāṇi na seviṣyate a.sā.339ka/191.

{{#arraymap:brnyas par byed pa

|; |@@@ | | }}