ched

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 16:11, 27 July 2021 by Jeremi (talk | contribs) (CSV import of Negi entries Part-1)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
ched
* saṃ. adhikāraḥ — mahārthā ātmaparahitādhikārāt sū.a.139ka/15; *ādhipateyam — de'i ched kyi chos bshad pa'i phyir tadadhi(tadādhi ?)pateyadharmadeśanārtham sū.a.177ka/71;
  • pā. samuddeśaḥ — ālambanaṃ samuddeśaḥ sannāhaprasthitikriye sambhārāśca saniryāṇāḥ sarvākārajñatā muneḥ abhi.a.1.7.

{{#arraymap:ched

|; |@@@ | | }}