Semantic search

Jump to navigation Jump to search
WylieDefinitions
'khor lo chen po 'jug pa'i ye shes kyi phyag rgyamahācakrapraveśajñānamudrā ma.vyu.4309.
'khrul ba'i shes pabhrāntajñānam, mithyājñānam ta.pa.236ka/944.
'od chen po'i dkyil 'khor bkod pa'i ye shes kyi phyag rgyamahāprabhāmaṇḍalavyūhajñānamudrā ma.vyu.4300 (67kha).
'od zer yon tan gyi cod pan ye shes dang shes rab kyi 'odnā. raśmiguṇamakuṭajñānaprajñāprabhaḥ — de'i 'og tu de bzhin gshegs pa 'od gzer yon tan gyi cod pan ye shes dang shes rab kyi 'od ces bya ba bsnyen bskur to// tasyānantaraṃ raśmiguṇamakuṭajñānaprajñāprabho nāma tathāgata ārāgitaḥ ga.vyū.155ka/238.
'phags pa so so rang gi ye shes khong du chud par mos papā. svapratyātmāryajñānādhigamādhimokṣaṇatā — blo gros chen po chos bzhi dang ldan pa'i byang chub sems dpa' sems dpa' chen po rnams rnal 'byor chen po'i rnal 'byor can du 'gyur ro//…'phags pa so so rang gi ye shes khong du chud par mos pa caturbhirmahāmate dharmaiḥ samanvāgatā bodhisattvā (mahāsattvāḥ) mahāyogayogino bhavanti…svapratyātmāryajñānādhigamābhila (?dhimo)kṣaṇatayā ca la.a.87ka/34.
'phags pa so so rang gi ye shes kyi mtshan nyidpā. pratyātmāryajñānagatilakṣaṇam, āryajñānalakṣaṇabhedaḥ — 'phags pa'i ye shes kyi mtshan nyid gsum po gang zhe na/ …'phags pa so so rang gi ye shes kyi mtshan nyid de/ āryajñānalakṣaṇatrayaṃ mahāmate katamat…pratyātmāryajñānagatilakṣaṇaṃ ca la.a.74ka/22.
'phags pa so so rang gis rig pa'i ye shespā. svapratyātmāryajñānam — 'phags pa so so rang gis rig pa'i ye shes/ rtog ge'i lta ba mu stegs can dang nyan thos dang rang sangs rgyas dang 'phags pa'i yul ma yin pa de dag gis bsgoms pa'i chos bstan te (?) svapratyātmāryajñānatarkadṛṣṭitīrthyaśrāvakapratyekabuddhāryaviṣaye tadbhāvito dharmo deśitaḥ la.a.56ka/1.
'phags pa so so rang gis rig pa'i ye shes kyi spyod yulvi. āryajñānapratyātmagatigocaraḥ — gzhan yang blo gros chen po mya ngan las 'das pa ni 'phags pa so so rang gis rig pa'i ye shes kyi spyod yul te punaraparaṃ mahāmate nirvāṇamāryajñānapratyātmagatigocaram la.a.94kha/41; pratyātmāryajñānagatigocaraḥ — blo gros chen po dngos po thams cad kyi rang bzhin gyi mtshan nyid skye ba ni 'phags pa so so rang gis rig pa'i ye shes kyi spyod yul te pratyātmāryajñānagatigocaro hi mahāmate sarvabhāvasvabhāvalakṣaṇotpādaḥ la.a.79kha/27.
'phags pa so so rang gis rig pa'i ye shes kyis rtogs par bya bakṛ. āryajñānapratyātmagatigamyaḥ — blo gros chen po don dam pa ni 'phags pa so so rang gis rig pa'i ye shes kyis rtogs par bya ba yin te/ tshig gi rnam par rtog pa'i blo'i spyod yul ma yin no// paramārthastu mahāmate āryajñānapratyātmagatigamyo na vāgvikalpabuddhigocaraḥ la.a.90ka/37.
'phags pa'i rigs kyis chog shes paāryavaṃśasantuṣṭaḥ ma.vyu.2371 (45kha); mi.ko.123kha
'phags pa'i shes rabāryaprajñā — dge slong dag 'phags pa'i shes rab kyis spangs pa gang yin pa de ni spangs pa yin no// taddhi bhikṣavaḥ prahīṇaṃ yadāryaprajñayā prahīṇam abhi.bhā.33ka/996.
'phags pa'i so so rang gi ye shes kyis mkhyen par bgyi bavi. āryapratyātmajñānagatigamyam — bcom ldan 'das chos thams cad kyi rang gi sems snang ba'i spyod yul rtogs pa/ rnam par phye ba'i mtshan nyid mchis pa dang'phags pa'i so so rang gi ye shes kyis mkhyen par bgyi babdag la bshad du gsol deśayatu me bhagavān …āryapratyātmajñānagatigamyaṃ…svacittadṛśyagocaragativibhāgalakṣaṇaṃ sarvadharmāṇām la.a.90kha/37.
'phags pa'i ye shesāryajñānam — byis pa rnams kyi so so'i rnam par rtog pa nye bar bzung na chos dang chos med pa tha dad pa'i bye brag kyang yod do/ /'phags pa'i ye shes khong du chud par bya ba'i phyir mthong bas ni ma yin no// asti dharmādharmayoḥ prativibhāgo bālaprativikalpamupādāya, na tvāryajñānādhigamaṃ prati darśanena la.a.62ka/7.
'phags pa'i ye shes kyi dngos po rab tu 'byed papā. āryajñānavastupravicayaḥ, dharmaparyāyabhedaḥ — 'phags pa'i ye shes kyi dngos po rab tu 'byed pa zhes bya ba'i chos kyi rnam grangs bcom ldan 'das la zhus so// āryajñānavastupravicayaṃ nāma dharmaparyāyaṃ…bhagavantaṃ paripṛcchati la.a.74kha/23.
'phags pa'i ye shes kyi dngos po'i rang bzhin la mngon par chags pa'i mtshan nyid du lta bapā. āryajñānavastusvabhāvābhiniveśalakṣaṇadṛṣṭiḥ — [[blo gros chen po ngas thog ma med pa'i dus nas dngos po'i rang bzhin gyi mtshan nyid la mngon par chags pa'i sems can rnams kyi skrag pa'i gnas yongs su spang ba'i phyir 'phags pa'i ye shes kyi dngos po'i rang bzhin la mngon par chags pa'i mtshan nyid du lta bas rab tu dben pa'i chos bstan par bya ste]] uttrāsapadavivarjanārthaṃ sattvānāṃ mahāmate mayā anādikālabhāvasvabhāvalakṣaṇābhiniviṣṭānāmāryajñānavastusvabhāvābhiniveśalakṣaṇadṛṣṭyā viviktadharmopadeśaḥ kriyate la.a.121ka/67.
'phags pa'i ye shes kyi mtshan nyidāryajñānalakṣaṇam— de bas na blo gros chen po 'phags pa'i ye shes kyi mtshan nyid gsum po la brtson par bya'o// tasmāttarhi mahāmate āryajñānalakṣaṇatrayayogaḥ karaṇīyaḥ la.a.74ka/22.
'phags pa'i ye shes kyi ngo bo nyid kyi dngos po bstan paāryajñānasvabhāvavastudeśanā — ci'phags pa'i ye shes kyi ngo bo nyid kyi dngos po bstan pas rab tu dben pa'i chos bstan pa ma mchis par bgyi'am kim…viviktadharmopadeśābhāvaśca kriyate, āryajñānasvabhāvavastudeśanayā la.a.121ka/67.
'thab dka' ba'i brtson 'grus kyi ye shes kyi phyag rgyapā. duryodhanavīryajñānamudrā ma.vyu.4311.
bcad shespā. chedajñā mi.ko.96ka
bcom ldan shes rab mabhagavatī prajñā — saiva bhagavatī prajñā utpannakramayogataḥ he.ta.21ka/66.
bdag 'du shes dang ldanpā. saṃjñāvān ātmā, satkāyadṛṣṭibhedaḥ ma.vyu.4694.
bdag 'du shes pa yinpā. saṃjñātmā, satkāyadṛṣṭibhedaḥ ma.vyu.4693.
bdag dang pha rol gyi 'du shes dang bral bavi. ātmaparasaṃjñāpagataḥ — bdag dang pha rol gyi 'du shes dang bral ba dang byed pa po dang tshor ba po'i 'du shes dang bral ba dang ātmaparasaṃjñāpagataḥ kārakavedakasaṃjñāpagataḥ da. bhū.223kha/34.
bdag gi 'du shesātmasaṃjñā — bdag gi 'du shes dang bral bas de la bdag 'phangs par sems pa'ang med ātmasaṃjñāpagamādātmasneho'sya na bhavati da.bhū.176ka/9.
bdag gi chung mas chog shesvi. svadārasantuṣṭaḥ — bdag gi chung mas chog shes shing gzhan gyi chung ma la re ba med pas 'dod pas log par g.yem pa dang bral ba yin te kāmamithyācārātprativirataḥ khalu punarbhavati svadārasantuṣṭaḥ paradārānabhilāṣī da.bhū.188ka/15.
bdag gi longs spyod kyis chog shesvi. svabhogasantuṣṭaḥ — bdag gi longs spyod kyis chog shes shing gzhan gyi longs spyod la re ba med pas ma byin par len pa dang bral ba yin te adattādānātprativirataḥ khalu punarbhavati svabhogasantuṣṭaḥ parabhogānabhilāṣī da.bhū.188ka/15.
bdag med pa'i ye shespā. nairātmyajñānam — gang gi phyir bdag med pa'i ye shes kyis bsngags par zhes bya ba (bsngags par shes bya )la sogs pa'i sgrib pa spangs par gshegs pas na bde bar gshegs pa zhes bya'o// yato nairātmyajñānāt praśastaṃ samastajñeyādyāvaraṇagraha(prahā)ṇaṃ gata iti sugata ucyate ta.pa.294kha/1052.
bdag med ye shespā. nairātmyajñānam — bstod ris la sogs rnams la ni/ /bdag med ye shes de 'dra ba/ /yod min idaṃ ca vardhamānādernairātmyajñānamīdṛśam na samasti ta.sa.121ka/1049.
bdag nyid shes paātmasaṃvittiḥ — bems min rang bzhin gang yin pa/ /de 'di'i bdag nyid shes pa yin// iyamevātmasaṃvittirasya yā'jaḍarūpatā ta.sa.73ka/682; dra. bdag nyid rig pa/
bdag rnam par shes pa dang ldanpā. vijñānavān ātmā, satkāyadṛṣṭibhedaḥ ma.vyu.4702.
bdag rnam par shes pa yinpā. vijñānamātmā, satkāyadṛṣṭibhedaḥ ma.vyu.4701.
bdag shes= bdag shes pa/
bdag shes pa
  • vi. ātmajñaḥ ma.vyu.2389;
  • saṃ.
  1. ātmajñatā — bdag shes pa ni chos snang ba'i sgo ste/ bdag la stod pa med par 'gyur ro// ātmajñatā dharmālokamukhamātmānutkarṣaṇatāyai saṃvartate la.vi.20kha/23
  2. svavedanam — de phyir 'di ni shes pa yi/ /rang bzhin yin pas bdag shes rung// tadasya bodharūpatvād yuktaṃ tāvat svavedanam ta.sa.73ka/682.
bde ba chen po'i ye shespā. mahāsukhajñānam — bde ba chen po'i ye shes gang yin pa de ni lo bcu drug gi mtshams su 'gyur te sa bon 'pho ba'i chos las so// yanmahāsukhajñānaṃ tat ṣoḍaśavarṣāvadherbhavati śukracyavanadharmataḥ vi. pra.232kha/2.30.
bde ba'i ye shessukhajñānam — 'khyud dang 'o byed la sogs pa/ /sna tshogs rnam pa sna tshogs bshad/ /rnam par smin pa de las bzlog /bde ba'i ye shes za ba nyid// vicitraṃ vividhaṃ khyātamāliṅgacumbanādikam vipāke tadviparyāsaṃ sukhajñānasya bhuñjanam he.ta.17ka/54.
bde bar 'du shessukhasaṃjñā — 'jig rten ni tshor ba dang 'dod pa'i yon tan rnams dang skye ba la bde bar 'du shes so// lokasya hi sukhasaṃjñā vedanāyāṃ kāmaguṇeṣūpapattau ca abhi.bhā.5kha/882.
bde blag tu shes par 'gyurkri. sujñātaṃ bhavati — spang bar bya ba shes pa de dang bral ba'i blang bar bya ba bde blag tu shes par 'gyur ba heyajñāne hi tadviviktamupādeyaṃ sujñātaṃ bhavati nyā.ṭī.72kha/189.
bde mchog shes par byed pa zhes bya banā. saṃbarakalitanāma, granthaḥ ka.ta.1463.
bden pa dang ldan pa'i lhag pa'i shes rab la gnas papā. satyapratisaṃyukto'dhiprajñavihāraḥ, bodhisattvavihāraviśeṣaḥ — de la byang chub sems dpa'i bden pa dang ldan pa'i lhag pa'i shes rab la gnas pa gang zhe na tatra katamo bodhisattvasya satyapratisaṃyukto'dhiprajñavihāraḥ bo.bhū.165kha/219.
bden pa shes pasatyajñānam — bden pa shes pa la 'jug pa ma tshang ba med pa na satyajñānāvatāravikalā śi.sa.150kha/145.
bden pa shes pa la 'jug pa ma tshang ba med papā. na satyajñānāvatāravikalā, sarvākāravaropetaśūnyatābhedaḥ — rnam pa thams cad kyi mchog dang ldan pa'i stong pa nyid gang zhe na/ sbyin pa ma tshang ba med pa nas thabs ma tshang ba med pa'i bar dangbden pa shes pa la 'jug pa ma tshang ba med pa dang katamā sarvākāravaropetā śūnyatā? yā na dānavikalā yāvannopāyavikalā… na satyajñānāvatāravikalā śi.sa.150kha/145.
bdud kyi dkyil 'khor thams cad rnam par 'joms pa'i ye shes kyi phyag rgyapā. sarvamāramaṇḍalavidhvaṃsanajñānamudrā, jñānamudrāviśeṣaḥ ma.vyu.4312.
bdud kyi dkyil 'khor thams cad rnam par 'thor ba'i ye shes rgyal mtshannā. sarvamāramaṇḍalavikiraṇajñānadhvajaḥ, bodhisattvaḥ — 'jig rten gyi khams rin po che (nor bu )nyi ma rab tu snang ba'i snying po zhes bya ba de bzhin gshegs pa chos kyi 'khor lo'i ye shes kun tu snang ba'i rgyal po'i sangs rgyas kyi zhing nas byang chub sems dpa' bdud kyi dkyil 'khor thams cad rnam par 'thor ba'i ye shes rgyal mtshan zhes bya ba maṇisūryapratibhāsagarbhāyā lokadhātordharmacandra(cakra)samantajñānāvabhāsarājasya tathāgatasya buddhakṣetrāt sarvamāramaṇḍalavikiraṇajñānadhvajo nāma bodhisattvaḥ ga.vyū.285kha/9.
bdud kyi lam thams cad yongs su bzlog pa'i ye shes dang ldan pavi. sarvamārapathāvartanavivartanajñānānugataḥ — de de lta bu'i (ye shes kyi )sa dang ldan zhingbdud kyi lam thams cad yongs su bzlog pa'i ye shes dang ldan pa sa evaṃ jñānabhūmyanugataḥ…sarvamārapathāvartanavivartanajñānānugataḥ da.bhū.247ka/47.
bla med ye shes= bla na med pa'i ye shes/
bla na med pa'i ye shespā. anuttarajñānam — bcom ldan 'das sems can gang dag thams cad mkhyen pa'i ye shes tshol ba dangbla na med pa'i ye shes tshol ba ye punarbhagavan sattvāḥ sarvajñajñānaṃ prārthayanti…anuttarajñānaṃ prārthayante su.pa.22ka/2; bde gshegs nyid ni 'khrungs pa na/ /me tog 'di dag 'byung 'gyur te/ /bla med ye shes brnyes pa na/ /kun nas rab tu rnam par rgyas// puṣpāṇyetāni jāyante sugatasyaiva janmani anuttarajñānalābhe vikasanti samantataḥ a.ka.183kha/80.33.
blta ba'i shes papā. ālocanājñānam, cākṣuṣajñānam — 'on te blta ba'i shes pa'i stobs las skyes pa'i phyir rnam par rtog pa 'di tshad ma ma yin la athālocanājñānasāmarthyādasau vikalpa utpadyamāno na pramāṇam pra.a.18kha/21; dra. lta ba'i shes pa/
blta bas chog mi shes paasecanakaḥ — sku byad blta bas chog mi shes pa asecanako rūpeṇa ma.vyu.392; dra. blta bas mi ngoms pa/
bral mi shes paamuktajñānam — de bzhin gshegs pa'i snying po nibral mi shes pa/'dus ma byas pa'i chos rnams kyi gnas dang gzhi dang rten lags la tathāgatagarbho niśraya ādhāraḥ pratiṣṭhā…amuktajñānānāmasaṃskṛtānāṃ dharmāṇām ra.vyā.112ka/73.
bral shes pamuktajñānam — de bzhin gshegs pa'i snying po nibral shes pa/'dus byas kyi chos rnams kyi yang gnas dang gzhi dang rten lags so// muktajñānānāṃ saṃskṛtānāṃ dharmāṇāṃ niśraya ādhāraḥ pratiṣṭhā tathāgatagarbhaḥ ra.vyā.112ka/73.