Semantic search

Jump to navigation Jump to search
WylieDefinitions
chos kyi 'khor lo'i ye shes kun tu snang ba'i rgyal ponā. dharmacakrasamantajñānāvabhāsarājaḥ, tathāgataḥ — dakṣiṇapaścimāyāṃ diśi… maṇisūryapratibhāsagarbhāyā lokadhātordharmacandrasamantajñānāvabhāsarājasya tathāgatasya buddhakṣetrāt ga.vyū.285kha/9.
chos kyi dbyings kyi gzhi tha mi dad pa'i ye shes snang bapā. dharmadhātutalāsaṃbhedajñānālokaḥ, bodhisattvasamādhiviśeṣaḥ — tān buddhavikurvitasamudrānavataranti nānāsamādhyavatāraiḥ yaduta samantadharmadhātuvyūhena bodhisattvasamādhinā avataranti…dharmadhātutalāsaṃbhedajñānālokena bodhisattvasamādhinā ga.vyū.304kha/28.
chos kyi dbyings kyi gzhi thams cad shes pa'i bye bragnā. sarvadharmadhātutalajñānabhedaḥ, sūtrāntaḥ — sarvadharmasamudrābhyudgatavegarājo nāma tathāgataḥ…tena ca me sarvadharmadhātutalajñānabhedo nāma sūtrāntaḥ saṃprakāśitaḥ pañcasūtrāntaśataparivāraḥ ga.vyū.130ka/216.
chos kyi dbyings kyi ye shespā. dharmadhātujñānam — chos kyi dbyings kyi ye shes sgron ma dharmadhātujñānapradīpaḥ ga.vyū.282kha/7.
chos kyi dbyings kyi ye shes sgron manā. dharmadhātujñānapradīpaḥ, tathāgataḥ — maṇisumeruvirocanadhvajapradīpāyā lokadhātordharmadhātujñānapradīpasya tathāgatasya buddhakṣetrātsamantaśrīsamudgatarājo nāma bodhisattvaḥ ga.vyū.282kha/7.
chos kyi dbyings rab tu phye ba'i ye shespā. dharmadhātuprabhedajñānam — sa khalu punarbho jinaputra bodhisattva evaṃjñānānugato buddhairbhagavadbhistryadhvajñānaṃ ca saṃśrāvyate dharmadhātuprabhedajñānaṃ ca da.bhū.274ka/64.
chos kyi de kho na nyid shes papā. dharmatattvajñānam — prathamato dharmatattvajñānāddharmajñānam abhi.bhā.16kha/924.
chos kyi nyi ma'i dkyil 'khor ye shes kyi sgron manā. dharmādityajñānamaṇḍalapradīpaḥ, tathāgataḥ — tasyānantaraṃ dharmādityajñānamaṇḍalapradīpo nāma tathāgata ārāgitaḥ ga.vyū.153kha/237.
chos kyi sgron ma ye shes kyi rnam par gnon pa(o'i seng ge) nā. dharmapradīpavikramajñānasiṃhaḥ, tathāgataḥ — tasyānantaraṃ tatraiva bodhimaṇḍe dharmapradīpavikramajñānasiṃho nāma tathāgata ārāgitaḥ ga.vyū.142kha/227.
chos kyi ye shespā. dharmajñānam, tattvabhedaḥ — ṣoḍaśa tattvāni…nirmāṇakāyaḥ…sambhogakāyaḥ…dharmakāyo dharmavāk dharmacittaṃ dharmajñānam…sahajajñānam vi.pra.123ka/1, pṛ.20.
chos kyi ye shes yang dag par 'byung ba kun tu snang ba'i snying ponā. dharmajñānasaṃbhavasamantapratibhāsagarbhaḥ, tathāgataḥ — tasyānantaraṃ dharmajñānasaṃbhavasamantapratibhāsagarbho nāma tathāgata ārāgitaḥ ga.vyū.153kha/237.
chos la bdag med par shes papā. dharmanairātmyajñānam — tatra mahāmate dharmanairātmyajñānaṃ katamat ? yaduta skandhadhātvāyatanānāṃ parikalpitalakṣaṇasvabhāvāvabodhaḥ la.a.82ka/29.
chos nyid shes= chos nyid shes pa/
chos nyid shes padharmajñatvam — ye'pi vicchinnamūlatvād dharmajñatve hate sati sarvajñān puruṣānāhuḥ ta.sa.114kha/994; = chos nyid mkhyen pa/
chos shes= chos shes pa/
chos shes bzod pa= chos shes pa'i bzod pa/
chos shes nyiddharmajñatvam — dharmajñatvaniṣedhaścet kevalo'tropayujyate sarvamanyad vijānānaḥ puruṣaḥ kena vāryate ta.sa.114ka/988.
chos shes pa
  • pā.
  1. dharmajñānam, jñānabhedaḥ — daśa jñānāni bhavanti yaduta dharmajñānam, anvayajñānam…anutpādajñānaṃ ca abhi.bhā.44kha/1040
  2. dharmajñānam, anāsravajñānabhedaḥ — anāsravaṃ jñānaṃ dvidhā bhidyate; dharmajñānam, anvayajñānaṃ ca abhi.bhā.43ka/1035
  3. dharmajñatā, dharmālokamukhaviśeṣaḥ — dharmajñatā dharmālokamukhaṃ jñānatāparipūrtyai saṃvartate la.vi. 20kha/23;
  • vi. dharmajñaḥ — arthajñaḥ sarvadharmāṇāṃ vetti kolasamānatām śrutatuṣṭiprahāṇāya dharmajñastena kathyate sū.a.186kha/83.
chos shes pa'i bzod papā. dharmajñānakṣāntiḥ — laukikāgradharmānantaramanāsravadharmajñānakṣāntirutpadyate kasminnālambane? kāmaduḥkhe, kāmāvacaraduḥkhamasyā ālambanam seyaṃ duḥkhe dharmajñānakṣāntirityucyate abhi.bhā.16ka/922; sdug bsngal la chos shes pa'i bzod pa duḥkhe dharmajñānakṣāntiḥ abhi.sa.bhā.56ka/77.
chos shes pa'i phyogs dang mthun pavi. dharmajñānapakṣaḥ — mārgālambanānāṃ kāmāvacarāṇāṃ ṣaḍbhūmiko dharmajñānapakṣo mārgaḥ sarva evālambanam abhi.bhā.234kha/790; dharmajñānapakṣyam — dharmajñānapakṣyaṃ paracittajñānamanvayajñānapakṣyaṃ cittaṃ na jānāti abhi.bhā.44ka/1038.
chos tha dad pa yang dag par shes papā. dharmapratisaṃvit, pratisaṃvidbhedaḥ — catasro bodhisattvapratisaṃvido'nupravartante…yaduta dharmapratisaṃvit, arthapratisaṃvit, niruktipratisaṃvit, pratibhānapratisaṃvit da.bhū.254kha/51.
chos tha dad yang dag shes= chos tha dad pa yang dag par shes pa/
chos thams cad kyi don dam par 'jug pa'i ye shespā. sarvadharmaparamārthāvatārajñānam — iha bodhisattvena prathame'nantare vihāre daśākāraṃ sarvadharmaparamārthāvatārajñānaṃ pratilabdhaṃ bhavati bo.bhū.181kha/239.
chos thams cad kyi ngo bo nyid shes pa las nges par 'byung bapā. sarvadharmasvabhāvajñānanirgamaḥ, samādhiviśeṣaḥ — sarvadharmasvabhāvajñānanirgamo nāma samādhiḥ a.sā.429kha/242.
chos thams cad kyi rang bzhin mtshan nyid yongs su shes pas rab tu 'byed papā. sarvadharmasvabhāvalakṣaṇaparijñāprabhedaḥ, bodhisattvasamādhiviśeṣaḥ — tān buddhavikurvitasamudrānavataranti nānāsamādhyavatāraiḥ yaduta samantadharmadhātuvyūhena bodhisattvasamādhināvataranti…sarvadharmasvabhāvalakṣaṇā(ṇa)parijñāprabhedena bodhisattvasamādhinā ga.vyū.306ka/29.
chos thams cad la sgrib pa med pa'i ye shes canvi. sarvadharmānāvaraṇajñānī mi.ko.106ka
chos thams cad mi shes pa sel bapā. sarvadharmājñānavidhvaṃsanaḥ, samādhiviśeṣaḥ — chos thams cad mi shes pa sel ba zhes bya ba'i ting nge 'dzin sarvadharma(rmā) jñānavidhvaṃsano nāma samādhiḥ a.sā.429kha/242.
chos thams cad mnyam pa nyid kyi ye shes kyi phyag rgyapā. sarvadharmasamatājñānamudrā ma.vyu.4301.
chos thams cad shes par bya ba'i bzo mngon par shes pa dang ldan papā. sarvadharmajñānaśilpābhijñāvān, bodhisattvajñānālokaviśeṣaḥ — ahaṃ kulaputra sarvadharmajñānaśilpābhijñāvantaṃ bodhisattvajñānālokaṃ jānāmi ga.vyū.5ka/104.
cung shes= cung zad shes pa/
cung shes pa= cung zad shes pa/
cung zad shes= cung zad shes pa/
cung zad shes pavi. kiñcijjñaḥ — kiñcijjño'pītyādi na hi kiñcinmātrātīndriyapadārthaparijñānamātreṇa dharmādharmādiparijñānaṃ tasya siddhyati ta.pa.270kha/1009; = cung zad shes pa po/
cung zad shes pa povi. kiñcijjñaḥ — kiñcijjño'pi hi śaknoti stokān bhramayituṃ narān ta.sa.116kha/1009; = cung zad shes pa/
cung zad tsam don rnam sheskiñcinmātrārthavijñānam — samastavastuvijñānamasya kāraṇatāṃ gatam kiñcinmātrārthavijñānaṃ nimittaṃ tasya tu sthitam ta.sa.131ka/1116.
da ltar gyi dus la ma chags ma thogs pa'i ye shes gzigs papā. pratyutpanne'dhvanyasaṅgamapratihataṃ jñānadarśanam, āveṇiko buddhadharmaḥ — da ltar gyi dus la ma chags ma thogs pa'i ye shes gzigs par 'jug go/ pratyutpanne'dhvanyasaṅgamapratihataṃ jñānadarśanaṃ pravartate ma.vyu.153.
dad dang shes rab brtser ldanvi. śraddhāprajñākṛpānvitaḥ — mi dal kun las thar ba dang/ /dad dang shes rab brtse ldan zhing/ /zas dang spyod pa phun tshogs nas/ /rtag tu tshe rabs dran gyur cig/ sarvākṣaṇavinirmuktāḥ śraddhāprajñākṛpānvitāḥ ākārācārasampannāḥ santu jātismarāḥ sadā bo.a.38kha/10.27.
dam shes

= dam tshig shes pa vi. samayajñaḥ — bzang ngan shes shing dus shes pa/ /khyab bdag dam shes dam tshig ldan// śubhāśubhajñaḥ kālajñaḥ samayajñaḥ samayī vibhuḥ nā.sa.

dam tshig shes= dam shes/
dang po'i shes papā. prathamaṃ jñānam, mūlajñānam — rtsa ba ni dang po'i shes pa'o// mūlaṃ prathamaṃ jñānam ta.pa.224kha/917; prathamaḥ pratyayaḥ — rgyu 'dis dang po'i shes pa yang/ /tshad ma nyid du nges pa yin// pratyaye prathame'pyasmāddhetoḥ prāmāṇyaniścayaḥ ta.sa.108ka/943.
dbang po gcig gi shes pa'i gzung bar bya bavi. ekendriyajñānagrāhyam — dbang po gcig gi shes pa'i gzung bar bya ba mig la sogs pa 'dod pa la mngon du phyogs pa'i dngos po gnyis gcig la gcig ltos pa na shes pa gcig la 'dre ba zhes bya'o// ekendriyajñānagrāhyaṃ locanādipraṇidhānābhimukhaṃ vastudvayamanyonyāpekṣamekajñānasaṃsargi kathyate nyā.ṭī.50ka/101.
dbang po las 'das pa shes pa
dbang po las 'das pa shes pa nyidatīndriyajñatvam— gang phyir skyes bu las kyang ni/ /rig byed tshad ma nyid du gnas/ /de ni dbang 'das shes nyid na/ /de las de ni tshad nyid gyur// vedasyāpi pramāṇatvaṃ yasmāt puruṣataḥ sthitam tasya cātīndriyajñatve tatastasmin pramāṇatā ta.sa.113kha/988.
dbang po las 'das pa'i dngos don shes pavi. atīndriyapadārthajñaḥ — dbang 'das dngos don shes pa ni/ /'ga' zhig khyod la yod pa min// atīndriyapadārthajño na hi kaścit samasti vaḥ ta.sa.130kha/1113.
dbang po las 'das pa'i don shes paatīndriyārthavijñānam — dbang 'das don shes dang ldan pas/ /skyes bu rnams la shes rab sogs/ /yon tan ldan nyid dmigs 'gyur te/ /rig la sogs pa'i nus yod phyir/ atīndriyārthavijñānayogenāpyupalabhyate prajñādiguṇayogitvaṃ puṃsāṃ vidyādiśaktitaḥ ta.sa.123kha/1075.
dbang po las 'das pa'i shes papā. atyakṣavijñānam— gang dag tshad ma'i spyod yul la'ang/ /tshad ma'i gnod dkrugs tshig brjod na/ /de dag dbang po las 'das pa'i/ /shes pa'i nus ldan ring bar 'gyur/ pramāṇagocarā yeṣāṃ pramābādhākulaṃ vacaḥ teṣāmatyakṣavijñānaśaktiyogo hi dūrataḥ ta.sa.122ka/1062.
dbang po las 'das pa'i shes pa canvi. atīndriyajñānaḥ — gsal bar dbang 'das shes pa can/ /gzhan gyis de yang khas blang dgos// vispaṣṭātīndriyajñānaḥ so'bhyupeyaḥ parairapi ta.sa.114ka/988.
dbang po'i rnam par shes papā. indriyavijñānam — dbang po'i rnam par shes pa ni nye ba tsam 'dzin pa'i phyir don la ltos pa yin la indriyavijñānaṃ tu sannihitārthamātragrāhitvādarthasāpekṣam nyā.ṭī.41kha/52.
dbang po'i shes paindriyajñānam — sbyor bar byed pa ni dran pa nyid kyis byed kyi/ dbang po'i shes pas ni ma yin te ghaṭanā kriyamāṇā smṛtyaiva kriyate, nendriyajñānena ta.pa.7kha/461; rang gi snang ba'i dbang shes la/ /rgyu yin dbang pos bzung bar 'dod// svanirbhāsīndriyajñānaheturaindriyako bhavet ta.sa.100ka/885; akṣajñānam — dbang po'i shes pa'i gzung bar bya bar 'gyur bas de yang rtags ma yin no// akṣajñānagrāhyaṃ bhavatīti na tasyāpi liṅgatvam vā.ṭī.54ka/6.
dbang shes= dbang po'i shes pa/