Semantic search

Jump to navigation Jump to search
WylieDefinitions
bram ze'i rigs ma yin pavi. abrāhmaṇagotrakaḥ — dus gzhan gyi tshe res 'ga' bram ze'i rigs ma yin pas bram zer 'gyur ba zhes bya ba yang srid pa yin la kālāntareṇa kadācidabrāhmaṇagotrako'pi san bhavān brāhmaṇaḥ saṃvṛttaḥ—ityapi sambhāvyate ta.pa.323ka/1113.
bram ze'i rigs shing sa la chen po lta bubrāhmaṇamahāśālakulam ma.vyu.3863 (63kha).
brtser dgongs rigsvi. anukampyaḥ — nga dang sras rnams dag gis kyang/ /gnod sbyin dbang po brtser dgongs rigs// anukampyo'si yakṣendra suga (sasu bho.pā.)tānāṃ mamāpi ca la.a.57kha/3.
bta sa'i rigs kyi bunā. vātsīputraḥ, nāgarājaḥ — 'khor de na klu'i rgyal po brgya stong du ma tshogs pa rnams 'di lta ste/…klu'i rgyal po bad sa'i rigs kyi bu dang tasmin parṣadi anekāni ca nāgarājaśatasahasrāṇi sannipatitāni tadyathā…vātsīputraśca nāgarājaḥ kā.vyū.200kha/258.
bu ram shing pa'i rigs dga' banā. ikṣvākukulanandanaḥ, buddhaḥ ma.vyu.79 (2kha).
bya ba byed pa'i rigs papā. kāryakāraṇayuktiḥ, yuktibhedaḥ — rigs pa gdags pa rnam par gzhag pa ni rnam pa bzhi ste/ ltos pa'i rigs pa dang bya ba byed pa'i rigs pa dang 'thad pa sgrub pa'i rigs pa dang chos nyid kyi rigs pa'o// yuktiprajñaptivyavasthānaṃ caturvidham—apekṣāyuktiḥ, kāryakāraṇayuktiḥ, upapattisādhanayuktiḥ, dharmatāyuktiśca sū.vyā.245ka/161; kārakāro nyāyaḥ mi.ko.118ka
bya ba'i rigs pavi. karaṇīyaḥ — las gang bya ba'i rigs pa yang dag par rdzogs pa'i sangs rgyas kyis bsngags pa yāni cemāni karmāṇi karaṇīyāni samyaksaṃbuddhapraśastāni da.bhū.207kha/25; kṛtyaḥ—da ltar gyi sems can dag ni phal cher phar mi 'dzin pa mar mi 'dzin pabya ba'i rigs pa mi byed pa etarhi sattvā yadbhūyasā'mātṛjñā apitṛjñāḥ…na kṛtyakarāḥ bo.bhū.134ka/173.
bya bar rigs pa= bya ba'i rigs pa/
bya pa'i rigsśākunikakulam — rab 'byor byang chub sems dpa' sems dpa' chen po de ltar slob pa nibya pa'i rigs su mi skye evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvaḥ…na śākunikakuleṣūpapadyate a.sā.372kha/211.
byams pa'i rigs
byang chub sems dpa'i rigs

pā. bodhisattvakulam — rnam par sel ba dang sa'i snying po dang 'jig rten dbang phyug dang nam mkha'i snying po ste 'di rnams ni byang chub sems dpa'i rigs so// viṣkambhikṣitigarbhalokeśvarakhagarbha etāni bodhisattvakulāni vi.pra.74ka/4.

bzang po rigs ldannā. bhadrakalkī, nṛpaḥ — bzang po rigs ldan gsum pa ste/ /de bzhin bzhi pa rnam rgyal lo/ bshes gnyen bzang po phyag dmar dang/ /bdun pa khyab 'jug sbas pa'o// bhadrakalkī tṛtīyaśca caturtho vijayastathā sumitro raktapāṇiśca viṣṇuguptaśca saptamaḥ vi.pra. 127kha/1, pṛ.25.
cho rigskulam — ime tāvacchākyāḥ kularūpayauvanavantaḥ a.śa.244kha/224; kulavaṃśaḥ — cāpalamiva khalvidamanuvartitaṃ bhadantenānapekṣya kulavaṃśam asmin vayasi pravrajatā jā.mā.191/110; anvayaḥ — adṛṣṭapūrvānvayaśīlabhaktiṣu kṣateṣu bhāgyairapariśruteṣvapi jā.mā.366/214; abhijanaḥ — bodhisattvabhūtaḥ kilāyaṃ bhagavān… udārābhijanavān… śreṣṭhī babhūva jā.mā.35/20.
cho rigs canvi. abhijanaśālī, olinī — tasya satyavatī nāma jāyābhijanaśālinī a.ka.9.4.
chos nyid kyi rigs papā. dharmatāyuktiḥ, yuktibhedaḥ — catasṛbhiryuktibhirupaparīkṣate…apekṣāyuktyā, kāryakāraṇayuktyā, upapattisādhanayuktyā, dharmatāyuktyā śrā.bhū.60ka/141; yuktiprajñaptivyavasthānaṃ caturvidham apekṣāyuktiḥ, kāryakāraṇayuktiḥ, upapattisādhanayuktiḥ, dharmatāyuktiśca sū.a.245ka/161; dharmatānyāyaḥ mi.ko.118ka
chos nyid rigs pa= chos nyid kyi rigs pa/
ci rigs= ci rigs pa/ o par/
ci rigs pavi. yathārhā, vāksampattyāḥ — yathārhā śravaṇīyā vineyānurūpatvāt sū.a.182ka/77.
ci rigs paravya. yathāyogam — vikalpavikṣepaśca yathāyogaṃ trimaṇḍalaparikalpanāt sū.a.203kha/105; yathāyogyam — evaṃ ca kṛtakatvādau api yathāyogyaṃ vācyam vā.ṭī.59kha/12; yathārham — tañca punardharmaṃ yathārhaṃ supraveśaṃ gamakaṃ kālenānupūrvamaviparītamarthopasaṃhitañca deśayati bo.bhū.140ka/180; yathānyāyam — cakraṃ pūrvaṃ yathānyāyaṃ devatānāṃ yathodayam he.ta.8kha/24; yathāsambhavam — yasmād anāsrave'nuśayā anuśerate, yasmāt kvacideva kecid anuśerate; tasmād ‘yathāsambhavam’ ityucyate abhi.sphu.124kha/825; sambhavataḥ — vimuktimārgā uttarāṃ bhūmiṃ śāntataḥ praṇītato niḥsaraṇataścākārayanti sambhavataḥ abhi.bhā.29ka/978; dra. ci rigs su/
ci rigs suyathāyogam — evaṃ śeṣāṇāmindriyāṇāṃ yathāyogaṃ karaṇīyam pra.pa./247; yathārham — yathārhasthānāntaraprabhāvanāmandapratibhānālokāya da.bhū.168kha/2; dra. ci rigs par/
dag pa'i rigsśuddhajātiḥ — de ltar pho nya ma rnams dag pa'i rigs ni 'ga' zhig dag tu 'dir 'gyur evaṃ dūtīnāṃ śuddhajātiḥ kvacidiha hi bhavet vi.pra.165kha/3.142.
dbang po rnon po'i rigstīkṣṇendriyagotram — dbang po rtul po'i lam gyi 'bras bu dang 'bras bu khyad par can btang ste dbang po rnon po'i rigs kyi lam gyi 'bras bu kho na 'thob par 'gyur na phalaviśiṣṭaṃ ca mṛdvindriyamārgaṃ tyaktvā tīkṣṇendriyagotraṃ phalamārgameva pratilabhate abhi.bhā.36ka/1006
de bzhin gshegs pa thams cad kyi thugs gsang ba'i ye shes don gyi snying po khro bo rdo rje'i rigs kun 'dus rig pa'i mdo rnal 'byor grub pa'i rgyud ces bya ba theg pa chen po'i mdonā. sarvatathāgatacittaguhyajñānārthagarbhakrodhavajrakulatantrapiṇḍārthavidyāyogasiddhanāmamahāyānasūtram, granthaḥ ka.ta.831.
de bzhin gshegs pa'i rigspā. tathāgatakulam — rdo rje pad ma de bzhin las/ /de bzhin gshegs dang rin chen nyid/ /snying rje chen po dam pa yi/ /rigs ni rnam pa lnga ru brjod/…/'di rnams de bzhin gshegs pa'i rigs// vajra padma tathā karma tathāgata ratnaiva ca kulāni pañcavidhānyāhuruttamāni mahākṛpa …tathāgatakulaṃ caitat he.ta.6ka/16; ma.mū.242kha/272; tathāgatavaṃśaḥ — rdzogs pa'i byang chub tu nges par 'gro ba dang/ de bzhin gshegs pa'i rigs su nges pa yin no// niyataṃ saṃbodhiparāyaṇaḥ tathāgatavaṃśaniyato bhavati bo.bhū. 169ka/223; gotraṃ tāthāgatam — chos kyi rang bzhin med pa ni/ /de bzhin gshegs pa'i rigs yin no// dharmasvabhāvavirahaṃ gotraṃ tāthāgataṃ labhet la.a.174ka/135.
de bzhin gshegs pa'i rigs canvi. tathāgatagotrakaḥ lo.ko.1137.
de bzhin gshegs pa'i rigs kyi gdungtathāgatakulavaṃśaḥ — de bzhin gshegs pa'i rigs kyi gdung yang chad par 'gyur bas tathāgatakulavaṃśocchedaśca syāt la.a.139kha/86.
de bzhin gshegs pa'i rigs kyi rgyud thams cad du 'byung ba'i snying popā. sarvatathāgatakulagotrasambhavagarbham, ṣaṣṭhaṃ bodhisattvajanma — de bzhin gshegs pa'i rigs kyi rgyud (thams cad )du 'byung ba'i snying po zhes bya ba ni byang chub sems dpa'i skye ba drug pa'o// sarvatathāgatakulagotrasambhavagarbhaṃ nāma ṣaṣṭhaṃ bodhisattvajanma ga.vyū.202kha/285.
de bzhin gshegs pa'i rigs su nges pavi. tathāgatavaṃśaniyataḥ — byang chub sems dpa'…(dus gsum gyi )de bzhin gshegs pa'i rigs su nges pa yin bodhisattvaḥ…tryadhvatathāgatavaṃśaniyato bhavati da.bhū.175ka/8.
de bzhin gshegs pa'i theg pa mngon par rtogs pa'i rigspā. tathāgatayānābhisamayagotraḥ, gotrabhedaḥ ma. vyu.1263.
de bzhin gshegs pa'i theg pa mngon par rtogs par 'gyur ba'i rigspā. tathāgatayānābhisamayagotram, abhisamayagotrabhedaḥ — mngon par rtogs par 'gyur ba'i rigs lnganyan thos kyi theg pa mngon par rtogs par 'gyur ba'i rigs dangde bzhin gshegs pa'i theg pa mngon par rtogs par 'gyur ba'i rigs dangrigs med pa dang lnga'o// pañcābhisamayagotrāṇi… śrāvakayānābhisamayagotraṃ…tathāgatayānābhisamayagotraṃ…agotraṃ ca pañcamam la.a.80ka/27; de bzhin gshegs pa'i theg pa mngon par rtogs par 'gyur ba'i rigs ni rnam pa gsum ste tathāgatayānābhisamayagotraṃ trividham la.a.80kha/28.
de bzhin gshegs pa'i theg pa mngon par rtogs par 'gyur ba'i rigs canvi. tathāgatayānābhisamayagotrakaḥ — blo gros chen po 'di ni de bzhin gshegs pa'i theg pa mngon par rtogs par 'gyur ba'i rigs can gyi mtshan nyid do// etanmahāmate tathāgatayānābhisamayagotrakasya lakṣaṇam la.a.80kha/28.
de bzhin gshegs rigs= de bzhin gshegs pa'i rigs/
de lta bu'i rigs canvi. evañjātīyakaḥ — skul bar byed paszhes bya ba de lta bu'i rigs can gyi don rtogs par nus kyi codanā hi…ityevañjātīyakamarthaṃ śakto'bhyavagamayitum ta.pa.131kha/713.
de ni mi rigstadayuktam — gal te 'di ni gdon mi za bar nga'i bya ba yin no zhes 'dod na/ de ni mi rigs te yadyavaśyameṣa mama vyāpāra iti matistadayuktam pra.a.15ka/17; dra. de ni mi 'thad/
dgra'i rigsarikulam — ku ru pas g.yul du rang gi dgra yi rigs rnams ni/ che bar bkag dudhuvuḥ svamarikulaṃ yudhi kuravaḥ kā.ā.3.85.
dma' ba'i rigsnīcakulam — mi khom 'gro ba rnams dang dbul po dang/ /dma' ba'i rigs su skye dang gatimakṣaṇeṣu daridratāṃ nīcakulopapattim rā.pa.243ka/141.
dmangs rigs
  1. śūdraḥ—rje'i rigs dang dmangs rigs la sogs pa skye gnas dman par skyes pa rnams kyis rig byed bklag pa dang rab tu byung ba dbyig pa 'dzin pa yang mi bya'o// viṭśūdrādibhirnikṛṣṭayonijātairvedādhyayanaṃ na kartavyam, pravrajyādaṇḍagrahaṇañca vi.pra. 141ka/1.1; śūdrāścāvaravarṇāśca vṛṣalāśca jaghanyajāḥ a.ko.202ka/2.10.1; śuddhānāṃ śudaṃ śodhanaṃ dānena rāntīti śūdrāḥ rā dāne a.vi.2.10.1
  2. śūdrī jātiḥ — kha dog nag po'i sa ni dmangs rigs so//… dkar po ni bram ze'i rigs so// kṛṣṇavarṇā bhūmiḥ śūdrī …śvetā brāhmaṇī jātiḥ vi.pra.94kha/3.7.
dmangs rigs ma= dmangs rigs mo/
dmangs rigs mo

śūdrī

  1. mahāvidyā—dmangs rigs mogtum momthar skyes chos khams ma ste bcu/ /rig ma chen mor yang dag brjod/ /longs spyod grol 'bras rab tu ster// śūdrī…caṇḍālī dharmadhātvantyajā daśa mahāvidyāḥ samākhyātā bhuktimuktiphalapradāḥ vi.pra.158ka/3.119
  2. oṣadhiviśeṣaḥ — dmangs rigs mo ni kaN+Da kA ri ste cha gcig dang g.yung mo ni ma yu ri shi khA ste/ cha gsum mo zhes pa lnga pa dgod pa'o// śūdrī kaṇṭakārī bhāga 1, ḍombī mayūraśikhā bhāga 3 iti pañcamanyāsaḥ vi.pra.149ka/3.96.
dmangs rigs skyesvi. śūdrajaḥ — dmangs rigs las skyes pa la sogs pa'i phyag rgya dbul ba'i don du sngar gsungs pa bcu po rnams kyis so// pūrvoktābhiḥ śūdrajādibhiḥ mudrāsamarpaṇāya daśabhiḥ vi.pra.158ka/3.119.
gang du'ang ma nges pa'i rigspā. aniyataikataragotram, pañcābhisamayagotreṣu ekam — katamāni pañca ? yaduta śrāvakayānābhisamayagotraṃ pratyekabuddhayānābhisamayagotraṃ tathāgatayānābhisamayagotram aniyataikataragotram agotraṃ ca la.a.80ka/27.
gdengs can rigsphaṇikulam — de bzhin du dkyil 'khor la mtha' dag gdengs can rigs so// tathā maṇḍale sakalaphaṇikulamiti vi.pra.56ka/4.98.
gnas gtsang ma'i rigsśuddhāvāsakāyikāḥ, devasamudāyaviśeṣaḥ — 'og min zhes bya ba ni lha dag ste/ de dag gi phyogs gcig na gnas gtsang ma'i rigs kyi lha rnams yod do// akaniṣṭhā nāma devāḥ, teṣāmekadeśe śuddhāvāsakāyikā nāma devāḥ ta.pa.320kha/1107; dra. gnas gtsang ma'i ris/
gri gug gi rigspā. kartṛkākulam — ye shes kyi pad+ma la gri gug gi rigs jñānakamale kartṛkākulam vi.pra.231ka/2.28.
grol ba dang rigs pa'i spobs pa canvi. yuktamuktapratibhānaḥ — mahāyānasaṃprasthitān pudgalān śīlavato guṇāḍhyān yuktamuktapratibhānān śi.sa. 54ka/52.
grub rigssiddhānvayaḥ — siddhānvayāmbhodhisudhādhikasya viśvāvasoḥ siddhapateḥ suteyam a.ka.108.38; grub rigs las skyes siddhānvayajā nā.nā.266kha/29.
grub rigs las skyesvi. siddhānvayajaḥ, o jā nā.nā.266kha/29.
gsang sngags rig pa 'chang ba'i rigspā. mantravidyādharakulam, karmakulam — de nas bcom ldan shA kya thub/ /gsang sngags mtha' dag rigs chen po/ /gsang sngags rig pa 'chang ba'i rigs/ /rigs gsum la ni rnam par gzigs// atha śākyamunirbhagavān sakalaṃ mantrakulaṃ mahat mantravidyādharakulaṃ vyavalokya kulatrayam nā.sa.2kha/23.
gser gyi rigs chen pomahāsuvarṇagotram — gser gyi rigs chen po ni gser rnam pa bzhi'i gnas su 'gyur te mahāsuvarṇagotraṃ hi caturvidhasya suvarṇasyāśrayo bhavati sū.vyā.138ka/13.
gsung gi rigs kyi lha movākkuladevī — gsung gi rigs kyi lha mo rnams kyis bdud rtsi'i bum pas bdag nyid la dbang bskur bar bsgom par bya'o// vākkuladevībhiramṛtaghaṭairabhiṣiñcyamānamātmānaṃ vibhāvya vi.pra.57kha/4.100.