Semantic search

Jump to navigation Jump to search
WylieDefinitions
'phags pa'i rigs la gnas pavi. āryavaṃśavihārī — des de ltar bsngos pa'i phyir yo byad dang sbyin par bya ba'i chos sna tshogs rgya chen po thams cad bsags par gyur du zin kyang 'phags pa'i rigs la gnas pa'i byang chub sems dpa' zhes bya'o// sa evaṃ vikalpahetoḥ sarvavicitrodārapariṣkāradeyadharmasannidhiprāpto'pyāryavaṃśavihārī bodhisattva ityucyate bo.bhū.69kha/89.
'phags pa'i so so rang gi ye shes kyis mkhyen par bgyi bavi. āryapratyātmajñānagatigamyam — bcom ldan 'das chos thams cad kyi rang gi sems snang ba'i spyod yul rtogs pa/ rnam par phye ba'i mtshan nyid mchis pa dang'phags pa'i so so rang gi ye shes kyis mkhyen par bgyi babdag la bshad du gsol deśayatu me bhagavān …āryapratyātmajñānagatigamyaṃ…svacittadṛśyagocaragativibhāgalakṣaṇaṃ sarvadharmāṇām la.a.90kha/37.
'phags pa'i ye shes kyi dngos po'i rang bzhin la mngon par chags pa'i mtshan nyid du lta bapā. āryajñānavastusvabhāvābhiniveśalakṣaṇadṛṣṭiḥ — [[blo gros chen po ngas thog ma med pa'i dus nas dngos po'i rang bzhin gyi mtshan nyid la mngon par chags pa'i sems can rnams kyi skrag pa'i gnas yongs su spang ba'i phyir 'phags pa'i ye shes kyi dngos po'i rang bzhin la mngon par chags pa'i mtshan nyid du lta bas rab tu dben pa'i chos bstan par bya ste]] uttrāsapadavivarjanārthaṃ sattvānāṃ mahāmate mayā anādikālabhāvasvabhāvalakṣaṇābhiniviṣṭānāmāryajñānavastusvabhāvābhiniveśalakṣaṇadṛṣṭyā viviktadharmopadeśaḥ kriyate la.a.121ka/67.
'phags rigs= 'phags pa'i rigs/
'thad pa bsgrub pa'i rigs papā. upapattisādhanayuktiḥ, yuktibhedaḥ — rigs pa gdags pa rnam par gzhag pa ni rnam pa bzhi ste/ ltos pa'i rigs pa dang bya ba byed pa'i rigs pa dang 'thad pa sgrub pa'i rigs pa dang chos nyid kyi rigs pa'o// yuktiprajñaptivyavasthānaṃ caturvidham apekṣāyuktiḥ, kāryakāraṇayuktiḥ, upapattisādhanayuktiḥ, dharmatāyuktiśca sū.a.245ka/161; śrā.bhū.76ka/196.
'tshe ba'i rang bzhinvi. hiṃsāmayaḥ — bab col tshol ba'i nyon mongs rnams/ /'tshe ba'i rang bzhin bzod dka' 'di// hiṃsāmayo hyayaṃ kleśo duḥsahaḥ sāhasaiṣiṇām a.ka.168kha/19.55.
b+ha ra dwa dza'i rigs su mthun pavi. bharadvājasagotraḥ — 'di ltar b+ha ra dwa dza'i rigs su mthun pa de bzhin gshegs pa nyi khri byung ngo// yadidaṃ bharadvājasagotrāṇāṃ viṃśatitathāgatasahasrāṇyabhūvan sa.pu.8ka/12.
bdag gi rang bzhin minasvayaṃmayaḥ lo.ko.1192.
bdag gi so so rang gi sapā. svapratyātmabhūmiḥ — de bzhin gshegs pa'i bdag gi so so rang gi sa la 'jug pa khong du chud par bya ba'i phyir khyod kyis brtson par gyis shig tathāgatasvapratyātmabhūmipraveśādhigamāya tvayā yogaḥ karaṇīyaḥ la.a.59ka/5.
bdag gi so so rang gis rig papā. svapratyātmagatiḥ — lang ka'i bdag po bdag gi so so rang gis rig pa rtogs par byed pa'i theg pa chen po khong du chud par byed pa 'di ni gzugs sna tshogs rab tu 'thob par byed pa'o// viśvarūpagatiprāpako'yaṃ laṅkādhipate svapratyātmagatibodhako'yaṃ mahāyānādhigamaḥ la.a.59kha/5.
bdag rangsvayam — de bas na 'di de nas bdag rang thar bar mi nus te na cāyamataḥ śakṣyati svayamuttartum jā.mā.147ka/170; aham — nags 'dir bdag rang gcig pu nyid// vane'sminnahamekākī a.ka.223ka/24.169; svātmā — de bzhin bdag rang nang gnas mgon yod gyur kyang mgon med blo ldan pa// tadvat… sannātheṣu ca satsvanāthamatayaḥ svātmāntarastheṣvapi ra.vi.108ka/65.
bdag rang gisvasya; svasmin — bdag rang gi grong khyer na svasmin puravare jā.mā.74ka/85.
bdag rang nyidātmā — bdag rang nyid dam nang mi la/ /brtse ba bzhin du gzhan la'ang brtse// ātmanīva dayā syāccetsvajane vā yathā jane jā.mā.156kha/180.
bde ba chen po'i rang bzhin canvi. mahāsukharūpī — de bzhin du bcom ldan 'das kyang bde ba chen po'i rang bzhin can de'i nang du gnas so// evaṃ bhagavānapi mahāsukharūpī tatrāntargataḥ vi.pra.128ka/3.56.
bdud kyi rigsmārakāyikaḥ — thos pas rgan pa ni mkhas pabdud kyi rigs rnams 'dul bar byed pa śrutavṛddhaḥ paṇḍitaḥ… mārakāyikānāṃ damakaḥ vi.pra. 155kha/155kha/1.4; dra. bdud kyi ris/
bems min rang bzhinajaḍarūpatā — rnam shes bems po'i rang bzhin las/ /bzlog par rab tu skye ba ste/ /bems min rang bzhin gang yin pa/ /de 'di'i bdag nyid shes pa yin// vijñānaṃ jaḍarūpebhyo vyāvṛttamupajāyate iyamevātmasaṃvittirasya yā'jaḍarūpatā ta. sa.73ka/682.
bems po'i rang bzhinjaḍarūpam — rnam shes bems po'i rang bzhin las/ /bzlog par rab tu skye ba ste/ /bems min rang bzhin gang yin pa/ /de 'di'i bdag nyid shes pa yin// vijñānaṃ jaḍarūpebhyo vyāvṛttamupajāyate iyamevātmasaṃvittirasya yā'jaḍarūpatā ta.sa.73ka/682.
bkod pa kun la dga' ba'i rang bzhin gyi tshul ston panā. sarvavyūharatisvabhāvanayasaṃdarśanaḥ, gandharvaḥ ma.vyu.3390.
bral ba'i rang bzhinapagatasvabhāvatā — rab kyi rtsal gyis rnam par gnon pa gzugs ni gzugs kyi rang bzhin dang bral ba'o/ /de bzhin du tshor ba dangbral ba'i rang bzhin gang yin pa de shes rab kyi pha rol tu phyin pa'o// rūpasvabhāvāpagataṃ hi suvikrāntavikrāmin rūpam evaṃ vedanā…yā ca apagatasvabhāvatā, iyaṃ prajñāpāramitā su.pa.37kha/17.
bram ze'i rigs
  1. brāhmaṇakulam — bram ze'i rigs chen pozhig tu skye ba yongs su bzung bar gyur to// mahati brāhmaṇakule janmaparigrahaṃ cakāra jā.mā.3ka/1
  2. brāhmaṇī jātiḥ — kha dog nag po'i sa ni dmangs rigs so/…/dkar po ni bram ze'i rigs so// kṛṣṇavarṇā bhūmiḥ śūdrī…śvetā brāhmaṇī jātiḥ vi.pra.95ka/3.7.
bram ze'i rigs ma yin pavi. abrāhmaṇagotrakaḥ — dus gzhan gyi tshe res 'ga' bram ze'i rigs ma yin pas bram zer 'gyur ba zhes bya ba yang srid pa yin la kālāntareṇa kadācidabrāhmaṇagotrako'pi san bhavān brāhmaṇaḥ saṃvṛttaḥ—ityapi sambhāvyate ta.pa.323ka/1113.
bram ze'i rigs shing sa la chen po lta bubrāhmaṇamahāśālakulam ma.vyu.3863 (63kha).
brjod pa'i rang bzhin la mngon par zhen papā. abhilāpasvabhāvābhiniveśaḥ — punaraparaṃ mahāmate dviprakāraṃ svabhāvadva (na) yalakṣaṇaṃ bhavati…yaduta abhilāpasvabhāvābhiniveśataśca vastusvabhāvābhiniveśataśca tatra mahāmate abhilāpasvabhāvābhiniveśo'nādikālavākprapañcavāsanābhiniveśāt pravartate la.a. 95ka/42.
brkam pa'i rang bzhin canvi. lolupajātīyaḥ abhi.sū.13.
brtan pa'i rang bzhinvi. sthirasvabhāvaḥ — gzhan yang dngos po rang bzhin gyis brtan pa'i rang bzhin yin nam/ mi brtan pa'i rang bzhin yin grang kiñca, prakṛtyā bhāvo'sthirasvabhāvo vā syāt, sthirasvabhāvo vā ta.pa.223kha/915; dra. brtan pa'i rang bzhin can/ brtan pa'i ngo bo nyid/
brtan pa'i rang bzhin canvi. sthirātmā — brtan pa'i rang bzhin can bdag la/ /gang gzhan gis ni kun brtags 'di// sthirātmanyātmanīdaṃ yat paraiḥ parikalpyate ta.sa.11ka/134; dra. brtan pa'i rang bzhin/ brtan pa'i ngo bo nyid/
brtser dgongs rigsvi. anukampyaḥ — nga dang sras rnams dag gis kyang/ /gnod sbyin dbang po brtser dgongs rigs// anukampyo'si yakṣendra suga (sasu bho.pā.)tānāṃ mamāpi ca la.a.57kha/3.
bsod nams kyi rjes su yi rang bapā. puṇyānumodanā, skandhabhedaḥ — phung po gsum ni sdig pa bshags pa dang bsod nams kyi rjes su yi rang ba dang sangs rgyas la bskul ba zhes bya ba ste trayaḥ skandhāḥ pāpadeśanāpuṇyānumodanābuddhādhyeṣaṇākhyāḥ śi.sa.159ka/152.
bsod nams la rjes su yi rang ba

pā. puṇyānumodanā

  1. skandhabhedaḥ — phung po gsum pa ste/ phung po gsum po rnams ni sdig pa bshags pa dang bsod nams la rjes su yi rang ba dang byang chub tu bsngo ba rnams kyis mdor bsdus pa triskandhaḥ trayāṇāṃ skandhānāṃ pāpadeśanāpuṇyānumodanābodhipariṇāmanānāṃ samāhāraḥ bo.pa.105kha/75
  2. anuttarapūjāviśeṣaḥ—phyag 'tshal ba dangbsod nams la rjes su yi rang ba dangbsod nams yongs su bsngo ba ste de ltar mchod pa rnam pa bdun bya'o// vandanā… puṇyānumodanā… puṇyapariṇāmaneti evaṃ saptavidhāṃ pūjāṃ kṛtvā vi.pra.31kha/4.5.
bsod nams rang bzhinvi. puṇyamayī — mi yi sa 'das nas/ /de ni shin tu che ba'i sa/ /bsod nams rang bzhin gyis 'thob ste// martyabhūmimatikramya sā hi bhūmirmahīyasī āsādyate puṇyamayī a.ka.58kha/6.64.
bsod nams rjes su yi rang ba= bsod nams la rjes su yi rang ba/
bta sa'i rigs kyi bunā. vātsīputraḥ, nāgarājaḥ — 'khor de na klu'i rgyal po brgya stong du ma tshogs pa rnams 'di lta ste/…klu'i rgyal po bad sa'i rigs kyi bu dang tasmin parṣadi anekāni ca nāgarājaśatasahasrāṇi sannipatitāni tadyathā…vātsīputraśca nāgarājaḥ kā.vyū.200kha/258.
bu ram shing pa'i rigs dga' banā. ikṣvākukulanandanaḥ, buddhaḥ ma.vyu.79 (2kha).
bya ba byed pa'i rigs papā. kāryakāraṇayuktiḥ, yuktibhedaḥ — rigs pa gdags pa rnam par gzhag pa ni rnam pa bzhi ste/ ltos pa'i rigs pa dang bya ba byed pa'i rigs pa dang 'thad pa sgrub pa'i rigs pa dang chos nyid kyi rigs pa'o// yuktiprajñaptivyavasthānaṃ caturvidham—apekṣāyuktiḥ, kāryakāraṇayuktiḥ, upapattisādhanayuktiḥ, dharmatāyuktiśca sū.vyā.245ka/161; kārakāro nyāyaḥ mi.ko.118ka
bya ba rjes sgrub rang bzhin canvi. svabhāvakṛtyānuṣṭhitaḥ — sems can sdug bsngal zhi bya'i phyir/ /bya ba rjes sgrub rang bzhin can/ /phrin las sna tshogs mdzad pa po/ /sna tshogs gtsug tor khyod phyag 'tshal// namaste viśvoṣṇīṣāya svabhāvakṛtyānuṣṭhitaḥ viśvakarmakaro hyeṣāṃ sattvānāṃ duḥkhaśāntaye sa.du.107ka/158.
bya ba'i rigs pavi. karaṇīyaḥ — las gang bya ba'i rigs pa yang dag par rdzogs pa'i sangs rgyas kyis bsngags pa yāni cemāni karmāṇi karaṇīyāni samyaksaṃbuddhapraśastāni da.bhū.207kha/25; kṛtyaḥ—da ltar gyi sems can dag ni phal cher phar mi 'dzin pa mar mi 'dzin pabya ba'i rigs pa mi byed pa etarhi sattvā yadbhūyasā'mātṛjñā apitṛjñāḥ…na kṛtyakarāḥ bo.bhū.134ka/173.
bya bar rigs pa= bya ba'i rigs pa/
bya pa'i rigsśākunikakulam — rab 'byor byang chub sems dpa' sems dpa' chen po de ltar slob pa nibya pa'i rigs su mi skye evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvaḥ…na śākunikakuleṣūpapadyate a.sā.372kha/211.
byams pa'i rigs
byang chub sems dpa'i rigs

pā. bodhisattvakulam — rnam par sel ba dang sa'i snying po dang 'jig rten dbang phyug dang nam mkha'i snying po ste 'di rnams ni byang chub sems dpa'i rigs so// viṣkambhikṣitigarbhalokeśvarakhagarbha etāni bodhisattvakulāni vi.pra.74ka/4.

byis pa'i rang bzhinvi. bālajātikaḥ — ma 'ongs pa yi dus na ni/ /byis pa'i rang bzhin gzegs zan 'byung/ bhaviṣyantyanāgate kāle kaṇabhugbālajātikāḥ la. a.179ka/143; dra. byis pa'i rang bzhin can/
byis pa'i rang bzhin canvi. bālajātīyaḥ — de nyid skyes bu byis pa'i rang bzhin can shes rab 'chal pa'i rang bzhin can gyis yongs su longs spyod par bsams te tadeva bālajātīyo duṣprajñajātīyaḥ puruṣaḥ paribhoktavyaṃ manyeta a.sā.134ka/77.
bzang po rigs ldannā. bhadrakalkī, nṛpaḥ — bzang po rigs ldan gsum pa ste/ /de bzhin bzhi pa rnam rgyal lo/ bshes gnyen bzang po phyag dmar dang/ /bdun pa khyab 'jug sbas pa'o// bhadrakalkī tṛtīyaśca caturtho vijayastathā sumitro raktapāṇiśca viṣṇuguptaśca saptamaḥ vi.pra. 127kha/1, pṛ.25.
cho rigskulam — ime tāvacchākyāḥ kularūpayauvanavantaḥ a.śa.244kha/224; kulavaṃśaḥ — cāpalamiva khalvidamanuvartitaṃ bhadantenānapekṣya kulavaṃśam asmin vayasi pravrajatā jā.mā.191/110; anvayaḥ — adṛṣṭapūrvānvayaśīlabhaktiṣu kṣateṣu bhāgyairapariśruteṣvapi jā.mā.366/214; abhijanaḥ — bodhisattvabhūtaḥ kilāyaṃ bhagavān… udārābhijanavān… śreṣṭhī babhūva jā.mā.35/20.
cho rigs canvi. abhijanaśālī, olinī — tasya satyavatī nāma jāyābhijanaśālinī a.ka.9.4.
chos can rang bzhin phyin ci log tu sgrub par byed papā. dharmisvarūpaviparītasādhanaḥ, viruddhahetvābhāsabhedaḥ — dharmisvarūpaviparītasādhano yathā na dravyaṃ na karma na guṇo bhāvaḥ, ekadravyavattvāt guṇakarmasu ca bhāvāt; sāmānyaviśeṣavat nyā.pra./5.
chos can rang gi ngo bo phyin ci log tu bsgrub pa= chos can rang bzhin phyin ci log tu sgrub par byed pa/
chos kyi dbyings kyi rang bzhin dbyer med pa bstan padharmadhātuprakṛtyasaṃbhedanirdeśaḥ — 'phags pa chos kyi dbyings kyi rang bzhin dbyer med pa bstan pa zhes bya ba theg pa chen po'i mdo āryadharmadhātuprakṛtyasaṃbhedanirdeśanāmamahāyānasūtram ka.ta.52.
chos kyi rang bzhindharmasvarūpam — chos kyi rang bzhin phyin ci log tu sgrub par byed pa dharmasvarūpaviparītasādhanaḥ nyā.pra./5; dharmasvabhāvaḥ — chos kyi rang bzhin nges par rtogs pa dharmasvabhāvanidhyaptiḥ ga.vyū.30kha/127.
chos kyi rang bzhin nges par rtogs papā. dharmasvabhāvanidhyaptiḥ — mahāmaitrīdhvajāyāṃ bodhisattvacaryāyāṃ sthitvā dharmeṇa rājyamanuśāsayāmi…dharmasvabhāvanidhyaptau sattvān pratiṣṭhāpayāmi ga.vyū.30kha/127.